________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः )
------------ मूलं [७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्राक
(७)
श्रीराजप्रश्नीगन्धं तत्संवर्तकवातविकुर्वणेनाहत्याहत्य एकान्ते-योजनपरिमण्डलात्क्षेत्रादवीयसि देशे 'एडयत' अपनयत एडयित्वा च नात्युदक आभियोमलयगिरी- नाप्यतिमृत्तिकं यथा भवति एवं सुरभिगन्धोदकवर्ष वर्षत, कथम्भूतमित्याह-दिव्यं प्रधानं सुरभिगन्धोपेतत्वात् , पुनः कथ- गिकस्य बीया वृत्तिः शम्भूतमित्याह-'पविरलपप्फुसिय'मिति प्रकर्षेण यावदेणवः स्थगिता भवन्ति तावन्मात्रेणोत्कर्षेणेति भावः, स्पर्शनानि अस्पृष्टानि प्रवि- रान्तिके
धरलानि धनभावे कर्दमसम्भवात् अस्पृष्टानि-प्रकर्षवन्ति स्पर्शनानि मन्दस्पर्शनसम्भवे रेणुस्थगनासम्भवात् यस्मिन्वये तत्प्रविरल- गमनम्
प्रस्पृष्टं, अत एव 'रयरेणुविणासणं' श्लक्ष्णतरा रेणुपुद्गला रजः त एव स्थूला रेणवः, रजांसि च रेणवश्च रजोरेणवस्तेषां विनाशनं, काएवम्भूतं च सुरभिगन्धोदक वर्ष वर्षिया योजनपरिमण्डलं क्षेत्रं निहतरजः कुरुतेति योगः, निहतं रजो भूय उत्थानासम्भवात् यत्र
तनिहतरजः, तत्र निहतत्वं रजसः क्षणमात्रमुत्थानाभावेनापि सम्भवति तत आह नष्टरजः-नष्टं सर्वथाऽदृश्यीभूतं रजो यत्र तन्नष्टरजः, तथा भ्रष्टुं-बातोद्भूततया योजनमात्रात् क्षेत्रात दूरतः पलायितं रजो यस्मात्तद् भ्रष्टरजः, एतदेव एकाथिंकद्वयेन प्रकटयति-उपशान्तरजः प्रशान्तरजः कुरुत, कृत्वा च कुसुमस्य जाताचेकवचनं कुसुमजातस्य जानूत्सेधप्रमाणमात्रमोघेन-सामान्येन सर्वत्र योजनपरिमण्डले क्षेत्र वर्ष वपत, किंविशिष्टस्य कुसुमस्येत्याह-'जलथलयभासुरप्पभूयस्स' जलजं च स्थलजं च जलस्थलजं जलज पनादि स्थल विचकिलादि भास्वर-दीप्यमानं प्रभू-अतिप्रचुर, ततः कर्मधारयः, भास्वरं च तत्पभूतं च भास्वरप्रभूतं जलजस्थलजं च तत् भास्वरप्रभूतं च जलजस्थलजभास्वरमभूतं तस्य, पुनः कथम्भूतस्पेत्याह-'विंटट्ठाइस्स' वृन्तेन अधोवर्तिनातिष्ठतीत्येवंशीलं वृन्तस्थायि तस्य वृन्तस्थायिनः, वृन्तमधोभागे उपरि पत्राणीत्येवं स्थानशीलस्येत्यर्थः, 'दसद्धवनस्स' दशानामर्दै पश्च दशार्दै वर्णा यस्य तद् दशार्द्धवर्णं तस्य पश्चवर्णस्येति भावः, इत्थम्भूतस्य च कुसुमजातस्य वर्ष वर्णित्वा ततः योजनपरि
दीप अनुक्रम
REairatom indian
ForFreePINEUMOM
भगवन्त महावीरस्य वन्दनार्थे सूर्याभदेवस्य आभियोगिक-देवानाम् आगमनं
~ 39~