SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आगम (१३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्राक ७ि) तणं वा पनं वा कटुं वा सक्करं वा असुई अचोक्खं वा पूइ दुभिगंध सवं आहुणिय आहुणिय एगते एडेह एडेत्ता णचोदगंणाइमट्टियं पविरलपप्फुसियं रयरेणुविणासणं दिव्वं सुरभिगंधोदयवासं वसह वासित्ता णिहयरयं णहरयं भट्ठरयं उवसंतरयं पसंतरयं करेह करित्ता जलथलयभासुरप्पभूयस्स बिंटट्ठाइस्स दसद्धवण्णस्स कुसुमस्स जाणुस्सेहपमाणमिनं ओहिं वासं वासह वासित्ता कालागुरुपवरकुंदुरुकतुरुकधूवमधमघंतगंधुझ्याभिरामं सुगंधवरगंधियं गंधवट्टिभूतं दिव्यं सुरवराभिगमणजोगं करेह कारबह करिता य कारवेना य खिप्पामेव (मम ) एयमाणनियं पञ्चप्पिण्णह (सू०७) 'तं गच्छह णमित्यादि, यस्मादेवं भगवान विहरन् वर्तते तत्-तस्माद्देवानां प्रिया ! यूयं गच्छत जम्बूद्वीपं २ तत्रापि भारत वर्ष । तत्राप्यामलकल्पां नगरी तत्राप्याम्रशालवनं चैत्यं श्रमणं भगवन्तं महावीरं त्रिकुल:-त्रीन् चारान् आदक्षिणप्रदक्षिणं कुरुत, आदक्षिणाद् -दक्षिणहस्तादारभ्य प्रदक्षिणः परितो भ्राम्यतो दक्षिण आदक्षिणप्रदक्षिणस्तं कुरुत, कृत्वा च वन्दध्वं नमस्यत, बन्दित्वा नमस्यित्वाच 'साई साईति' स्वानि र आत्मीयानि २ नामगोत्राणि, गोत्रम्-अन्वर्थस्तेन युक्तानि नामानि नामगोत्राणि, राजदन्तादिदर्शनानामशब्दस्य पूर्वनिपातः, साधयत-कथयत, कथयित्वा च श्रमणस्य भगवतो महावीरस्य सर्वतः-सासु दिक्षु समन्ततः सर्वासु विदिक्ष योजनपरिमण्डल-परिमाण्डल्येन योजनप्रमाणं यत् क्षेत्र तत्र यत् 'तृणं' किलिश्चादि काष्ठं वा काठशकलं वा पत्रं वा निम्बाऽश्वत्यादिपत्रजातं कचवरं वा-श्लक्ष्णतृणधूल्यादिपुञ्जरूपं, कथम्भूतमित्याह-'अशुचि' अशुचिसमन्वितमचोक्षम्-अपवित्रं पूयितं-कुथितमत एव दुरभि दीप अनुक्रम [७] SAREarathina SINomurary.org | भगवन्त महावीरस्य वन्दनार्थे सूर्याभदेवस्य आगमनं ~ 38~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy