SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [४] दीप अनुक्रम [8] “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः ) मुनि दीपरत्नसागरेण संकलित.. सूर्याभदेवस्य वर्णनं मूलं [४] आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि प्रणीत वृत्तिः नयरीए वहवे उम्गा भोगा' इत्याद्योपपातिकग्रन्थोक्तं सर्वमवसातव्यं यावत् समग्राऽपि राजप्रभृतिका परिषत्पर्युपासीना अवतिष्ठते ॥ तणं काले णं णं समए णं सरियाभे देवे सोहम्मे कप्पे सरियाभे विमाणे सभाए सुहम्माए सूरियाभांस सिंहासांसि चउहिं सामाणियसाहस्सीहिं चउहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सचाहिँ अणियाहिं सतहिं अणियाहिवईहिं सोलसहिं आयरकुखदेवसाहसीहिं अनेहि य बहूहिं सरियाभविमाणवासीहिं वैमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिवुडे महयाऽऽहयनगीयवाइयततीतलतालतुडियघणमुइंगपडुप्पवादियरवेणं दिव्वाई भोगभोगाई भुंजमाणे विहरति, इमं च णं केवलकप्पं जंबुद्दीव दीवं विउलेणं ओहिणा आभोएमाणे २ पासति । ' ते णं काले ण'मित्यादि, ते इति प्राकृतशैलीवशात्तस्मिन्निति द्रष्टव्यं यस्मिन्काले भगवान् वर्द्धमानस्वामी साक्षाद्विहरति तस्मि न्काले 'ते णं समए णंति तस्मिन् समये यस्मिन्नवसरे भगवानाम्रशा लवने चैत्ये देशनां कृत्वोपरतस्तस्मिन्नवसरे इति भावः, सूर्याभो नाम्ना देवो, नामशब्दो ह्यन्ययरूपोऽप्यस्ति, ततो विभक्तिलोपः, ततो सौधर्म्माख्ये कल्पे यत्सूर्याभनामकं विमानं तस्मिन् या सभा सुधर्माभिधा तस्यां यत्सूर्याभाभिधानं सिंहासनं तत्रोपविष्टः सन्निति गम्यते, 'चडहिं सामाणियसाहस्सीहिं' इति समायुने तिविभॐ वादौ भवाः सामानिकाः, अध्यात्मादित्वादिकण, विमानाधिपति सूर्याभदेवसदृशद्युतिविभवादिका देवा इत्यर्थः, ते च मातृपितृगुरूपाध्यायमहत्तरवत्सूर्याभदेवस्य पूजनीयाः, केवल विमानाविपतित्वहीना इति सूर्याभं देवं स्वामिनं प्रतिपन्नाः तेषां सहस्राणि सामा For Parts Use Only अत्र सूर्याभदेवस्य प्रकरणं आरभ्यते ~30~ andrary org
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy