SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) ----------- मूलं [५...] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूर्याभेण वीरदर्शन श्रीराजमश्नीनिकसहस्राणि तैश्चतुर्भिः, प्राकृतत्वाच्च मूत्रे सकारस्य दीर्घत्वं स्त्रीत्वं च, 'चतमभिरग्रमहिषीभिः" इह कृताभिषेका देवी महिषीत्युच्यते, मलयगिरी- सा च स्वपरिवारभूतानां सर्वासामपि देवीनामग्रे इत्यग्राः, अग्राश्च ता महिण्यश्च अग्रमहिष्यस्ताभिश्चतमभिः, कथम्भूताभिरित्याह-'सपरि- या वृत्तिः चाराभिः परिवारः सह यास ताः सपरिवारास्ताभिः, परिवारश्चैकैकस्या देव्याः सहस्र २ देवीना, तथा तिमभिः पर्षदिः, तिस्रो हि विमानाधिपतेः सर्वस्यापि पर्षदः, तद्यथा-अभ्यन्तरा मध्या बाह्या च, तत्र या वयस्यमण्डलीकस्थानीया परममित्रसंहतिसदृशी सा 0 ॥१४॥ अभ्यन्तरपर्षत , तया सहापर्यालोचितं स्वल्पमपि प्रयोजनं न विदधाति, अभ्यन्तरपर्षदा सह पर्यालोचितं यस्यै निवेयते यथेदमस्माकं पर्यालोचितं सम्मतमागतं युष्माकमपीद सम्मतं किंवा नेति सा मध्यमा, यस्याः पुनरभ्यन्तरपर्पदा सह पर्यालोचितं मध्यमया। च सह दृढीकृतं यस्यै करणायैव निरूप्यते यथेदं क्रियतामिति सा बाह्या, तथा 'सत्तर्हि अणिएहि इति अनीकानि-सन्यानि, तानि च सप्त, तद्यथा-हयानीकं गजानीक रथानीकं पदात्पनीकं वृषभानीकं गन्धर्वानीक नाव्यानीक, तत्राद्यानि पश्चानीकानि सङ्ग्रामाय कल्प्यन्ते, गन्धर्वनाव्यानाके पुनरुपभोगाय, तैः सप्तभिरनीकैः, अनीकानि स्वस्वाधिपतिव्यतिरेकेण न सम्यक् प्रयोजने समागते सत्पुपकल्प्यन्ते ततः सप्तानीकाधिपतयोऽपि तस्य वेदितव्याः, तथा चाह- 'सत्चहि अणियाहिवइहि, तथा 'पोडशभिरात्मर-- देवसहर'रिति विमानाधिपतेः सूर्याभस्य देवस्यात्मानं रक्षयन्तीत्यात्मरक्षाः, 'कर्मणोऽणि त्यण् प्रत्ययः, ते च शिरस्त्राणकल्पाः, यथा हि शिरखाणं शिरस्याविद्धं पाणरक्षकं भवति तथा तेऽप्यात्मरक्षका गृहीतधनुर्दण्डादिपरहरणाः समन्ततः पृष्ठतः पार्थतोऽग्रतअश्वावस्थायिनो विमानाधिपतेः सूर्याभस्य देवस्य प्राणरक्षकाः, देवानामपायाभावात् तेषां तथाग्रहणपुरस्सरमवस्थानं निरर्थकमिति अचेत्, न, स्थितिमात्रपरिपालनहेतुत्वात् प्रकर्षहेतुत्वाच्च, तथा हि ते समन्ततः सर्वासु दिक्षु गृहीताहरणा ऊर्द्धस्थिता अवति गानाः अनुक्रम ॥१४॥ Santaratun. i n Munaturanorm सूर्याभदेवस्य वर्णन ~31~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy