________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः )
------------ मूलं [४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
श्रीराजप्रश्नी मलयगिरी या वृत्तिः
प्रत
सुत्राक
४
॥ १३ ॥
दीप
विवक्षितार्थसम्यसिद्धिं यावदविच्छिन्नवचनप्रमेयतेति । 'आगासफालियामएणं' आकाशस्फटिक-यदाकाशवत् अतिस्परछ स्फटिक राजादिपर्यतन्मयेन 'धम्मज्झएणति धर्मचक्रवर्तित्वमुचकेन केतुना महेन्द्रध्वजेनेत्यर्थः, तथा 'पुब्बाणुपुचि चरमाणे' इति पूर्वानुपूर्व्या क्रमेणे
पासना त्यर्थः चरन् सश्चरन् , एतदेवाह-'गामाणुगाम दूइज्जमाणे' इति ग्रामथानुग्रामच-विवक्षिलग्रामादनन्तरं ग्रामो ग्रामानुग्राम, तत् द्रचन्गच्छन् , एकस्मादनन्तरं ग्राममनुल्लङ्ग्यन् इत्यर्थः, अनेनापतिबद्धविहारिता ख्यापिता, तत्राप्यौत्सुक्याभावमाह-'सुहसुहेणं म्०४ विहरमाणे' सुखसुखेन-शरीरखेदाभावेन संयमवाधाविरहेण च ग्रामादिषु विहरन-अवतिष्ठमानो 'जेणेवेति प्राकृतत्वात्सप्तम्यर्थे । तृतीया यस्मिन्नेव देशे आमलकल्पा नगरी यस्मिन्नेव च प्रदेशे वनखण्डो यस्मिन्नेव देशे सोऽनन्तरोक्तस्वरूपः शिलापट्टकः 'तेणामेवेति| तस्मिन्नेव देशे उपागच्छति, उपागत्य च पृथिवीशिलापट्टके पूर्वाभिमुखः, तीर्थकृतो हि भगवन्तः सदा समवसरणे पृथिवीशिला-- पट्टके वा देशनाय पूर्वाभिमुखा अवतिष्ठन्ते संपर्यडूनिषण्णाः, संयमेन तपसा चात्मानं भावयन् विहरन आस्ते।। ततः पर्षनिगमो वाच्यः, स चवं 'तए णं आमलकप्पानयरीए सिंघाडगतियचउकचच्चरचउम्मुहमहापहेसु बहुजणो अण्णमण्णं एवमाइकखद एवं भासेइ एवं पण्णवेइ एवं परूवेइ-एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे जाव आगासगएणं छत्तेणं जाव संजमेणं नवसा अप्पाणं| भावमाणे विहरति, तं महाफलं खलु देवाणुप्पियाणं तहारूवाणं अरहताणं नामगोयस्सवि सवणयाए किमंग पुण अभिगमणबंदणनसणपटिपुच्छणपज्जुवासणयाए, सेयं खलु एगस्सवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग पुण विउलस्स ॥१३॥ अस्स गहणयाए ?, तं गच्छामो णं देवाणुपिया! समणं भगवं महावीरं वदामी णमंसामो सकारेमो सम्माणेमो कल्लाणं मंगलं देवयं इयं पज्जुवासेमो, एयं तं इहभवे परभवे य हियाए (सुहाए खमाए निस्सेसाए) आणुगामियत्ताए भविस्सइ, तए णं आमलकप्पाए.
अनुक्रम
Tanasaram.org
~ 29~