SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) ----------- मूलं [४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सुत्राक दीप पउरभत्तपाणे बहुदासीदासगोमहिसगबेलप्पभुए पहिपुनर्जतकोसकोट्ठागाराउहयरे बहुदुब्बलपच्चामित्ते ओहयकंटयं मलियकंटयं । काउद्धियकंटयं अप्पडिकटयं ओहयसत्तुं निहयसत्तुं मलियसत्तुं उद्वियसत्तुं निजियसत्तुं पराइयसतुं ववगयदुभिक्खदोसमारिभयविष्प मुकं खेम सिवं सुभिकर्ता पसंतविडमरं रज पसासेमाणे विहरइ । तस्सण सेयोरण्णो धारिणीनाम देवी होत्था, सुकुमालपाणि-16 पाया अहीणपडिपुग्णपंचिंदियसरीरा लक्खणवंजणगुणोववेया माणुम्माणपमाणपडिपुण्णमुजायसव्वंगसुदरंगा ससिसोमागारकंतपि यदसणा सुरूवा करयलपरिमियपसत्यतिबलिवलियमज्झा कुंडलुल्लिहिया वीण ]गंडलेहा कोमुइयरयणियरविमलपडिपुण्णसोमजयणा सिंगारागारचारुवेसा संगयगयहसियभणियचिद्रियविलासललियसलावनिउणजुत्तोचयारकुसला सुंदरचणजघणवयणकर-13 चरणणयणलायण्णविलासकलिया सेएण रण्णा सद्धिं अणुरत्ता अविरत्ता इट्टे सहफरिसे रसरूवगंधे पंचविहे माणुस्सए कामभोगे. पचणुभवमाणा विहरइ' एप राजदेवीवर्णका, अस्य व्याख्या 'महयाहिमवंतेति' महाहिमवान हैमवतस्य क्षेत्रस्योचरतः सीमाकारी वर्षधरपर्वतः मलयः पर्वतविशेषः सुप्रतीतो मन्दरो मेरुर्महेन्द्रः-शक्रादिको देवराजस्तद्वत् सारः प्रधानो महाहिमवन्तमहामलयमन्दर-1 महेन्द्रसारः, तथा अत्यन्तविशुद्ध राजकुलवंशे प्रमूतोऽत्यन्तविशुद्धराजकुलवंशपमूतः, तथा निरन्तरं रायलकखणविराइयंगमंगे' इति । निरन्तरम्-अपलक्षणव्यवधानाभावेन राजलक्षणैः-राज्यभूचकैर्लक्षणविराजितानि अङ्गमङ्गानि-अङ्गप्रत्यङ्गानि यस्य स निरन्तरराजलक्षणविराजिताङ्गमङ्गः, तथा बहुभिर्जनः बहुमानेन-अन्तरङ्गप्रीत्या पूजितो बहुजनबहुमानपूजितः, कस्मादित्याह-'सव्वगुणस-1 सिद्धे' सर्वैः शौर्योपशमादिभिर्गणैः समृद्धः-स्फीतः सर्वगुणसमृद्धः ततो बहुजनबहमानपूजितो,गुणवत्सु प्रायः सर्वेषामपि बहुमानसम्भवात,IPS तथा 'खत्तिये' इति क्षत्रस्यापत्यं क्षत्रियः 'क्षत्रादिय' इति इयपत्ययः, अनेन नवमाष्टमादिनन्दवत् राजकुलप्रमूतोऽपि न हीन-| अनुक्रम S Ninioraryara | धारिणी नामक राज्य: वर्णनं ~ 22 ~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy