SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) ---------- मूलं [१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: TRA प्रत सूत्रांक श्रीराजपनी प्रतिबिम्बानि तैः दर्शनीयो रूपकमतिरूपकदर्शनीयः, 'आदर्शतलोपमः' आदर्शो-दर्पणस्तस्य तलं तेन समतयोपमा यस्य स आदर्शतलो-Hश्वेतराजामलयगिरी- मः, सुष्ठ मनांसि रमयतीति सुरम्यः 'कृढ़हुल'मिति वचनात् कर्तरि यप्रत्ययः, 'सिंहासणसंठिए' इति सिंहासनस्येव संस्थित- दिपर्युषाया वृत्तिः संस्थानं यस्य स सिंहासनसंस्थितः, अत एव सुरूपः-शोभनं रूपम्-आकारो यस्य स सुरूपः, इतश्च सुरूपो यत आह-'मुत्ताजा-का सना ॥९॥ लखइयतकम्मे' मुक्ताजालानि-मुक्ताफलसमूहाः खचितानि अन्तकर्मसु-प्रान्तपदेशेषु यस्य स मुक्ताजालखचितान्तकर्मा, 'आइणगरूय-1 रनवनीयतलफासे आजिनक-चर्ममयं वस्त्रं रूतं प्रतीतं चूरो-वनस्पतिविशेषः नवनीतं-म्रक्षणं तल अर्कतलं तेषामिव कोमल- मू०४ तया स्पर्थो यस्य स आजिनकरूतचूरनवनीततूलस्पर्शः, 'सल्वरयणामए' इत्यादिविशेषणकदम्बकं प्राग्वत् ॥ सेओ राया धारिणी देवी. सामी समोसढे, परिसा निग्गया, जाव राया पज्जुवासद (सू०४) __'सेओ राया धारिणी देवी जाव समोसरणं समत्त'मिति तस्या आमलकल्यायो नगर्या वेतो नाम राजा, तस्य समस्तान्तःपुरमधाना भार्या सकलगुणधारिणी धारिणीनामा देवी, 'जाव समोसरणं समत्त'मिति यावच्छन्दकरणाद्वाजवर्णको देवीवर्णकः समवसरणं चौपपातिकानुसारेण तायद्वक्तव्यं यावत्समवसरणं समाप्त तचैव-तत्थ णं आमलकप्पाए नयरीए सेओ नाम राजा हा होत्या, महयाहिमवंतमहंतमलयमंदरमहिंदसारे अचंतविसुद्धरायकुलवंसप्पमूए निरंतरं रायलकखणविराइयंगमंगे बहुजणबहुमाणपूइए सब्बगुणसमिद्धे खत्तिए मुइए मुद्धाभिसित्तेमाउपिउमुजाए दय(ब)पत्ते सीमंकरे सीमंधरे खेमकरे खेमंधरेमणुस्सिदे जणवयपिया जणवयपाले जणवयपुरोहिए सेउकरे केउकरे नरपवरे पुरिसवरे पुरिससीहे पुरिसवग्ये पुरिसआसीविसे पुरिसवरपोंडरीए पुरिसवरगंधहल्ली अड़े दिने विसे विकिछन्नविपुलभवष्णसयणासणजाणवाहणाइने बहुधणबहुजायरूवरजए आओगपओगसंपउने विच्छड्डिय दीप अनुक्रम (३) SAREaratiNNI murary.org श्वेत नामक राज्ञ: वर्णनं ~ 21~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy