SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [ ४१-४२] दीप अनुक्रम [ ४१-४२] मुनि दीपरत्नसागरेण संकलित. Jan Education in 46900 469 460884Q9) 8049469-800 “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः ) सूर्याभदेवस्य अभिषेकस्य वर्णनं मूलं [४१-४२ ] आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः कुर्वन्ति, 'ति' ति ताण्डवयन्ति ताण्डवरूपं नृत्यं कुर्वन्ति, 'बुद्धारैति' दुकारं कुर्वन्ति 'अल्फोर्डति' आस्फोटयन्ति, भूम्यादिकमिति गम्यते, 'उच्छलंति' चि उच्छलयन्ति 'पोच्छति' मोच्छलयन्ति 'उवयंति' त्ति अवपतन्ति 'उप्पयंति' उत्पतन्ति 'परिवति 'चि परिपतन्ति तिर्यक् निपतन्तीत्यर्थः 'जलंति'त्ति ज्वालामालाकुला भवन्ति 'तविवि' चि तप्ता भवन्ति प्रतप्ता भवन्ति 'शुक्कारेंति'त्ति महता शब्देन धूत्कुर्वन्ति 'देवोकलियं करेति त्ति देवानां वातस्यैवोत्कलिका देवीकलिका तां कुर्वन्ति, 'देवक हकहं करेति त्ति प्राकृतानां देवानां प्रमोदभरवशतः स्वेच्छावचनैर्वोलकोलाहलो देवकह कह कस्तं कुर्वन्ति 'दुदुहकं करेंति' दुदुहकमित्यनुकरणमेतत् । 'तप्पढमयाए पम्हलाए सुकुमालाए सुरभीए गंधकासाइयाए गाया हइ' इति तत्प्रथमतया तस्यामलङ्कारभार्या प्रथमतया पक्ष्मला च सा सुकुमारा च पक्ष्मलकुमारा तथा सुरभ्या गन्धकापायिक्या सुरभिगन्धकपायद्रव्यपरिकर्मितया लघुशाटिकया गात्राणि रुक्षयंति, 'नासानीसासवायवोज्झ' मिति नासि-, कानिश्वासवात वाह्यमनेन तदलक्षणतामाह, 'चक्खुहर' मिति चक्षुर्हरति-आत्मवशं नयति विशिष्टरूपातिशयकलितखात् इति चक्षुर्दरं 'वण्णफरिसजुत्त' मिति वर्णेन स्पर्शेन चातिशयेनेति गव्यते युक्तं वर्णस्पर्शयुक्तं, 'हयलालापेलवाइरेग' मिति हलाला अवलाला तस्या अपि पेलवमतिरेकेण हयालापेलयातिरेकं 'नाम नाम्नेकार्य समासी बहुल 'मिति समासः, अतिविशिष्ट मृदुत्व लघुगुणोपेतमिति भावः, धवलं श्वतं तथा कनकेन खचितानि विच्छुरितानि अन्तकर्माणि-अञ्चलयोवनिलक्षणानि यस्य तत् कनकखचितान्तकर्म आकाशस्फटिकं नामातिस्वच्छः स्फटिकविशेषस्तत्सममभं दिव्यं देवदूष्ययुगलं'नियंसे ' परिधते परिधाय हारादीन्याभरणानि पिनह्यनि, तत्र हार:- अष्टादशस रिकः अर्द्धहारो-नवसरिकः एकावली-विचित्रमणिका For Parts Only ~ 210~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy