SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) ---------- मूलं [४१-४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: श्रीराजप्रश्नी मलय गिरीया दृचिः प्रत सूत्रांक [४१-४२] पस्तक रल वाचन मू०४३ जिनप्रतिमा पूजादि ॥१०४॥ ०४४ दीप अनुक्रम [४१-४२]] मुक्तावली-मुक्ताफलमयी रत्नावली-रत्नमयमणिकात्मिका पालम्बा-तपनीयमयो विचित्रमणिरत्नभक्तिचित्र आत्मनः प्रमाणेन सुप्रमाण आभरणविशेषः,कटकानि--कलाचिकाभरणानि त्रुटितानि-बाहुरक्षिकाःअगदानि-बासाभरणविशेषाम्दशमुद्रिकानन्तक हस्ताङ्गलिसंबन्धि मुद्रिकादशकं कुण्ड ले--कर्णाभरणे 'चूडामणि'मिति चूडामणि म सकलपार्थिवरत्नसर्वसारो देवेन्द्रमनुष्ये- न्द्रमूर्द्धकृतनिवासी निःशेषामङ्गलाशान्तिरोगप्रमुखदोषापहारकारी प्रवरलक्षणोपेतः परमयङ्गलभूत आभरणविशेषः 'चित्तरयण- संकडं मउडमिति चित्राणि-नानाप्रकाराणि यानि रत्नानि तैः संकटचित्ररत्नसङ्कटः प्रभूतरत्ननिचयोपेत इति भावः, तं "दिवं सुमणदाम ति पुष्पमाला, 'गंथिमे त्यादि, ग्रन्थिम-ग्रन्थनं ग्रन्थस्तेन निर्वृत्तं ग्रन्थिमं 'भावादियः प्रत्ययः' यत्सूत्रादिना ग्रन्ध्यते तदन्धिममिति भावः, पूरिमं यत् अयितं सत् वेष्टयने, तथा पुष्पलम्बूसको गण्डक इत्यर्थः, पूरिमं येन वंशशलाकामयं पारादि पूर्यते, संघातिमं यत् परस्परतो नालसंधातेन संघात्यते ॥ (मू०४१॥ ४२ ॥) तए णं से सूरियाभे देवे केसालंकारेणं मल्लालंकारेण आभरणालंकारेण वस्थालंकारेणं चउबिहेण अलंकारेण अलंकियविभूसिए समाणे पडिपुण्णालंकारे सीहासणाओ अम्भुट्टेति २ अलंकारियसभाओ पुरच्छिभिल्लेणं दारेणं पडिणिक्खमहरत्ता जेणेव ववसायसभा तेणेव उवागच्छति यवसायसमें अणुपयाहिणीकरेमाणे २ पुरच्छिमिल्लेणं दारेणं अणुपविसति, जेणेव सीहासणवरए जाय सन्निसन्ने । तए णं तस्स सूरियाभरस देवस्स सामाणियपरिसोववन्नगा देवा पोत्थयरयणं उवगति, तते णं से सूरियाभे देवे पोत्ययरयणं गिण्हति २ पोत्थयरयणं मुयइ २ पोत्थयरयणं विहाहेइ२ REmiratanimal ~211~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy