SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) ---------- मूलं [४१-४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: श्रीराजप्रश्नी मकयगिरीया वृत्तिः प्रत सूत्रांक [४१-४२] दीनि, ततः पूर्व विदेहापरविदेहेषु सीतासीतोदानदीषु सलिलोदकमुभयतटमृत्तिकां च, ततः सर्वेषु चक्रवर्तिविजेतव्येषु सूर्याभस्यामागधादिषु तीयेषु तीर्थोदकं तीर्थमृत्तिको च, तदनन्तरं दक्षरकारपर्वतेषु सर्वतूबरादीन, ततः सर्वामु अन्तरनदीषु || भिषेक ०४२ सलिलोदक मुभयतटमृत्तिका च, तदनन्तरं मन्दरपर्वते भद्रकालरने तूवरादीन् , तो नन्दनयने तूबरादीन् सरसं च गौशीर्षचन्दन, तदनन्तरं सौमनसयने सईदूबरादीन सरसं च गोशोपचन्दनं दिव्यं च सुमनोदाम गृह्णन्ति, सतः पा करने तूबरपुष्पगन्धमाल्यसरसगोशीपचन्दनदिव्य मनोदामानि, 'दहरमलए सुगंधिए य गंधे गिहति' इति दईर:-चीवरावनई कुष्टिकादिभाजनमुखं तेन गालितं तत्र एकवा यह मल योजवतका प्रसिद्धत्वात् पलपण-श्रीखण्ड रेषु सान सुगन्धिकान्-18 परमगन्धोपेतान् गन्धान गृहनि, 'आसियसंमजिओचलितं सुइसम्मट्टरत्यंतरावणवीहियं करेह' इति आसि-1 तम्-उदकरछटकेन सन्मानित-संभाव्यमानकचबरशोधनेन उपलिशमिव गोगयादिना उपलिन तथा सिक्कानि जलेनात एवं 118 शुचीनि-पवित्राणि मष्टानि कचरापनयनेन रथ्यान्तराणि आपणवीधय इच-हमार्गा इवापणवीथयो-रथ्याविशेषा यस्मिन् तत्तथा कुर्वन्ति, 'अप्पेगइया देश हिरपणविहिं भाएंति' अप्येकका:-केचन देवा दिरप्यविधि-हिरण्यरूपं मङ्गलभूतं | प्रकार भाजयन्ति-रिश्रापयन्ति, शेषदेवेभ्यो ददतीति भावः, एवं सुवर्णरत्नपुष्पफलमाल्पगन्धयूर्गाभरणविधिभाजनमपि | भावनीयम् । 'उप्पायनियये त्यादि, उत्पातपूर्वो निपातो यस्मिन् स उत्पात निपातर, एवं निपातोल्पातं संकुचितपसारितं रियारिय' मिति गमनागमनै भ्रान्तसंभ्रान्तनाम आरभटभसोलं दिव्यं नाट्यविधिमुपदर्शयति, अप्पेकका देवा 'वुकारेति' IRCT१०३ घुकाशब्द कुर्वन्ति, 'पीणति' पीनयन्ति--पीनमात्मानं कुर्वन्ति स्थूला भवतीत्यर्थः, 'लासंति लासयन्ति लास्यरूपं नृत्य दीप अनुक्रम [४१-४२]] EELocinnamora सूर्याभदेवस्य अभिषेकस्य वर्णनं ~ 209~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy