________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [४१-४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [४१-४२]
दीप अनुक्रम [४१-४२]]
माणे पालेमाणे विहराहित्तिकहु जयसई पर्यजति । तए णं से सूरियाभे देवे महया २ इंदाभिसेगेणं अभिसित्ते समाणे अभिसेयसभाओ पुरच्छिमिल्लेणं दारेणं निग्गछति निग्गच्छित्ता जेणेव अलंकारियसभा तेणेव उवागच्छति उवागच्छित्ता अलंकारियसभ अणुप्पयाहिणीकरमाणे २ अलंकारियसभ पुरच्छिमिल्लेणं दारेणं अणुपचिसति २ जेणेव सीहासणे तेणेव उवागच्छति सीहासणवरगते पुरत्याभिमुहे सन्निसन्ने | तए णं तस्स मृरियाभस्स देवस्स सामाणियपरिसीववन्नगा अलंकारियम उववति, तए णं से सूरियाभे देवे तप्पटमयाए पम्हलममालाए सुरभीए गंधकासाइए गायाई चूहेति लूहित्ता सरसेणं गोसीसचंदणं गायाई अणुलिपति अणुलिपित्ता नासा. नीसासवायबोझ चक्खुहरं वन्नफरिसजुत्तं हयलालापेलवातिरेगं धवलं कणगखचियन्तकमै आगासफालियसमप्प दिवं देवदूसजुयल नियंसेति नियसेत्ता हार पिणद्धेतिर अबहार पिणडे हर एगावलि पिणडे तिरमुत्तावलिं पिणडेतिरत्ता रयणावलि पिण इरसाएवं अंगयाई केयराई कडगाई तुडियाई कडिसुत्तगं दसमुदाणतर्ग विकच्छसुत्तमं मुरविं पालवं कुंडलाई २चूडामणिं मउ पिणइ २ गैथिमवेढिमपूरिमसंघाइमेणं चउविहेणं मल्लेणं कप्परुक्खगंपिव अप्पाणं अल कियविभूसियं करेइ २ ददरमलयसुगंधगंधिराहिं गायाई भुखंजेइ दिव्वं च सुमणदाम पिणडेइ ।। (सू० ४२)॥ 'तेणे कालेणं तेणं समएण' मित्यादि, बस्मिन् काले तस्मिन् समये सूर्याभो देवः सूर्याभे चिमाने उपपातसभायां |
Saintairatinidix
amaram.orm
सूर्याभदेवस्य अभिषेकस्य वर्णनं
~206~