SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) ---------- मूलं [४१-४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [४१-४२] श्रीराजमश्नी देवशयनीये देवदृष्यान्तरे प्रथमतोऽगुलासंख्येयभागमात्रयाऽवगाहनया समुत्पन्नः 'तए ण ' मित्यादि सुगम, नयर इह * सूर्याभस्यामलयगिरी| भाषामनःपर्याप्त्योः समाप्तिकालान्तरस्य प्रायः शेषपर्याप्तिसमाप्तिकालानरापेक्षया स्तोकत्वादेकत्येन विवक्षणमिति 'पंचविहाए भिषेक या वृत्तिः " पज्जतीए पजत्तीभावं गच्छइ' इत्युकं 'तए ' मित्यादि, ततस्तस्य मूर्याभस्य देवस्य पञ्चविधया पर्याप्त्या पर्याप्तभाव-|| ॥१०२॥ | मुपगतस्य सतोऽयमेतदूपः संकल्पः समुदपद्यत-'अम्भत्थिए' इत्यादि पदव्याख्यानं पूर्ववत् , कि 'मे' मम पूर्व करणीयं किं मे पश्चात्करणीय? किंमे पूर्व का श्रेयः किं मे पश्चात् कर्नु श्रेयः १,तथा कि मे पूर्वमपि च पश्चादपि च हिताय भावपधानोऽयं निर्देशो हितत्वाय-परिणामसुन्दरतायै सुखाय-शर्मणे क्षमाय-अयमपि भावप्रधानो निर्देश संगतत्वाय निश्रेयसायनिश्रितकल्पाणाय .नुगामिकतायै-परम्परशुभानुबन्धसुखाय भविष्यतीति, इह प्राक्तनो ग्रन्यः प्रायोऽपूर्वो भूयानपि च पुस्तकेषु वाचनाभेदस्ततो माऽभूत् शिष्याणां सम्मोह इति कापि सुगमोऽपि यथावस्थितवाचनाक्रममदर्शनार्थं लिखितः, इत | ऊ तु प्रायः सुगमः मागण्याख्यातस्वरूपश्च न च याचनाभेदोऽप्यतिवादर इति स्वयं परिभावनीपो, विषमपदव्याख्या तु विधास्यते इति । 'तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा इममेयारूव' मित्यादि 'आ* यंते' इति नवानामपि श्रोतसां शुद्धोदकमक्षालनेन आचान्तो-गृहीताचमनचोक्षः स्वल्पस्यापि शकितमलस्यापनयनात् अत एव परमभुचिभूतो, 'महत्थं महग्धं महरिहं विउलं इंदाभिलेय मिति, महान् अर्थो-मणिकनकरत्नादिक उपयुज्यमानो यस्मिन् स महार्थः ते, तथा महान् अर्घः-पूजा यत्र स महाघः तं, महम्-उत्सवमदतीति पहाईस्त, विपुलं-विस्तीर्ण |शक्राभिषेकवत् इन्द्राभिषेकमुपस्थापयत 'अट्ठसहस्सं सावणियाण कलसाणं विउवंती' त्यादि, अत्र भूयान् वाचना दीप अनुक्रम [४१-४२]] सूर्याभदेवस्य अभिषेकस्य वर्णनं ~ 207~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy