________________
आगम
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः )
(१३)
-------------- मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
अशोकवृक्षवणनं
प्रत
मु०३
सूत्रांक
दीप
श्रीराजप्रश्नी अभ्यन्तरभागवर्तीनि पुष्पाणि च फलानि च पुष्पफलानि येषां ते तथा, 'बाहिरपत्तोच्छन्ना इति' बहिस्तः पत्रैश्छन्ना-व्याप्ता बहिःपत्रच्छन्नाः, मलयगिरी- तथा पत्र पुप्पैश्च अवरुछनपरिच्छन्नाः-अत्यन्तमाच्छादिताः,तथा नीरोगकाःोगवर्जिता अकण्टकका:-कण्टकरहिताः, न तेषां प्रत्यासमा या वृत्तिः बबूलादिवृक्षाः सन्तीति भावः, तथा स्वादूनि फलानि येषां ते स्वादुफलाः, तथा स्निग्धानि फलानि येषां ते स्निग्धफलाः, तथा
प्रत्यासन्नानाविधैः-नानाप्रकारैर्गुच्छै वृन्ताकीप्रभृतिभिर्गुल्मैः-नवमालिकादिभिर्मण्डपकैः शोभिता नानाविधगुच्छगुल्ममण्डपक
शोभिताः, तथा विचित्र:-नानाभकारैः शुभैः-मण्डनभूतैः केतुभिः--ध्वजैर्बहुला-व्याप्ता विचित्रशुभकेतुबहुलाः, तथा 'वाविपुक्रवरिणीदीजहियासु य सुनिवेसियरम्मजालघरगा' बाप्यश्चतुरस्राकारास्ता एव वृत्ताः पुष्करिण्यः, यदिवा पुष्कराणि वर्तन्ते यासु ताः पुष्क
रिण्यः, दीपिका-ऋजुसारिण्यः, वापीषु पुष्करिणीषु दीपिकासु च सुष्टु निवेशितानि रम्याणि जालगृहकाणि येषु ते वापीपुष्करिणीदीर्घिकासु सुनिवेशितरम्यजालगृहकाः, तथा पिंडिमा-पिण्डिता सती निहरिमा-दूरं विनिर्गच्छन्ती पिण्डिमनिहरिमा तां सुगन्धि| सुगन्धिको शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशात् मनोहरा शुभमुरभिमनोहरा तां च, 'महया' इति प्राकृतत्वात् द्वितीयार्थे तृतीया, महतीमित्यर्थः, गन्धघाणि यावनिर्गन्धपुरलैर्गन्धविषये गन्धघ्राणिरुपजायते तावती गन्धपुद्गलसंहतिरुपचारात् गन्धघाणिरित्युच्यते, त निरन्तरं मचन्तः, तथा 'महसेउकेउबहला' इति शुभाः-प्रधाना इति सेतवी-मार्गा आलवालपाल्यो वा केतवो-ध्वजा बहुला-16 बहवो येषां ते तथा, 'अणेगरहसगढजाणजुग्गगिल्लिथिल्लिसिवियसंदमाणियपडिमोयणा' इति, स्था द्विविधा:-क्रीडारथाः समामरथाच, शकटानि प्रतीतानि, यानानि-सामान्यतः शेषाणि वाहनानि युन्यानि-गोल्लविषयप्रसिद्धानि द्विइस्तप्रमाणानि वेदिकोपशोभितानि जम्पानानि शिविका:-कुटाकारेणाच्छादिता जम्पानविशेषाः स्यन्दमानिकाः-पुरुषप्रमाणजम्पानविशेषाः, अनेकेषां रथशकटा
अनुक्रम
(३)
muraryorg
अशोकवृक्षस्य वर्णनं
~ 17~