________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
प्रत सूत्रांक
Pादीनां मध्येऽतिविस्तीर्णत्वात् प्रतिमोचनं येषु तसथा, 'पासादीया' इत्यादिपदचतुष्टयं प्राग्वत्, 'ते णं तिलगा' इत्यादि पाठसिद्ध, हानवर 'नागलयाहि ति नागा:-दुमविशेषाः 'वणलयाहिं' ति बना अपि दुमविशेषाः, दुमाणां च लतात्वमेकशाखाकानांक
द्रष्टव्यं, ये हि दुमा ऊर्ध्वगतकशाखा न तु दिग्विदिक्रमतवहुशारखास्ते लता इति प्रसिद्धाः, 'निच्च कुसुमियाओ जाव पडिरूवाओ' जात्यत्र यावच्छन्दकरणात निचं कुसुमियाओ निचं मालइयाओ निच्च लवड्याओ निचं थवइयाओ नि गुच्छियाओ|
निचं गुम्मियाओ निचं जमलियाओ निच्च जुयलियाओ निचं विणमियाओ निचं पणमियाओ मुविभत्तपडिमंजरि-| कावडिंसगधरीओ निचं कुसुमियमालइयथवइयलवइयगुम्मियजमालियजुयलियगुरिछयविणमियपणमियसुविभत्तपडिमंजरिवहिंसगध-19.
रीओ संपिडियदरियभमरमहुयरिपहफरपरिलेंतमत्तछप्पयकुसुमासवलोलमहुरगुमगुमैतगुंजंतदेसभागाओ पासाइयाओ दरिसणिज्जाओ अभिरुवाओ पडिरूवाओ इति' एतच्च समस्तं प्राग्वद् व्याख्येयं, तस्य णिमिति प्राग्वन , अशोकवरपादपस्य उपरि बहूनि अष्टावष्टौ मङ्गलकानि प्रज्ञप्तानि, तद्यथा-स्वस्तिकः श्रीवृक्षो 'नंदियावत्ते' इति नन्यावर्त्तः, कचिद् नन्दावत्त इति पाठः, तत्र नन्दावर्त इति शब्दसंस्कारः, वर्द्धमानक-शराबसम्पुट भद्रासनं कलशो मत्स्ययुग्मं दर्पणः, एतानि चाष्टावपि मङ्गलकानि सर्वरत्नमयानि अच्छानि-आकाशस्फटिकवदतीव स्वच्छानि श्लक्ष्णानि-श्लक्ष्णपुद्गलस्कन्धनिष्पन्नानि श्लक्ष्ण ( तन्तु) निष्पन्नपटवद् लण्हानि-पसणानि घुण्टितपटवद् 'घट्ठाईति घृष्टानीव घृष्टानि खरशाणया पाषाणपतिमावत् 'मट्ठाईति मृष्टानीव मष्टानि, सुकुमारशाणया पाषाणप्रतिमेव, अत एव नीरजांसि स्वाभाविकरजोरहितत्वात , निर्मलानि-आगन्तुकमलाभावात् , निष्पकानि-कलङ्कविकलानि कर्दमरहितानि वा निष्कङ्कटा-निष्कवचा निरावरणा निरुषघातेति भावार्थः छाया दीप्तिर्येषां तानि
दीप
अनुक्रम
(३)
SAMEmirathindi
,
अशोकवृक्षस्य वर्णनं
~ 18~