________________
आगम
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [३५]
(१३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३५]
दीप अनुक्रम [३५]
सीहासणं सपरिवार पासायउवरिं अट्ठमंगलगा झया छत्तातिछत्ता ।। (मू० ३५)॥
तस्य च बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महानेको मूलपासादावतंसकः प्रज्ञप्तः, स च पञ्च | योजनशतान्यू_मुच्चैस्त्वेन अर्द्धतृतीयानि योजनशतानि विष्कम्भतः 'अभुग्गयमूसियपहसियाविवेत्यादि तस्य वर्णनं मध्येभूमिभागवर्णन मुल्लोकवर्णन द्वारबहिःस्थितमासादवद्भावनीयं, तस्य च मूलपासादावतंसकस्य पहमध्ये देशभागेऽत्र महती एका मणिपोठिका मज्ञप्ता, अष्टौ योजनान्यायामविष्कम्भाभ्यां चखारि योजनानि बाहल्यतः सर्वात्यना मणिमयी अच्छा इत्यादि विशेषणकदम्बकं प्राग्वत् । 'तीसे ण 'मित्यादि, तस्याच मणिपीठिकाया उपरि महदेके सिंहासनं प्रज्ञप्त, । तस्य सिंहासनस्य वर्णनं, परिवारभूतानि शेषाणि भद्रासनानि माग्वद्वक्तव्यानि, 'से ण' मित्यादि, स मूलपासादायत| सकोऽन्यैश्चतुर्भिः पासादावतंसकैस्तदोच्चलप्रमाणे सर्वतः समन्ततः परिक्षिप्तः, तदडोंचत्वममाणमेव दर्शयति-अद्वैततीयानि योजनशतान्यूर्ध्वमुच्चै स्त्वेन, पश्चविंशं योजनशतं विष्कम्भेन, तेषामपि 'अभुग्गयमूसियपदसियाविषे' त्यादि स्वरूपवर्णनं मध्यभूमिभागवर्णन मुल्लोकवर्णनं च माम्बत्, तेषां च प्रासादावतंसकानां बहुमध्यदेशभागे प्रत्येक २ सिंहासन प्रजाता। | वेषां च सिंहासनानां वर्णनं पाम्वत्, नवरमत्र शेषाणि परिवारभूतानि भद्रासनानि वक्तव्यानि, 'ते णं पासायवडेंसया इत्यादि, ते प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैः 'तयद्धच्चत्तपमाणमेत्तेहिं तेषां मूलपासादावतंसकपरिवारभूतानां प्रासादावतंसकानां यदई तदुच्चत्वपमाणमात्रै-मूलपासादावतंसकापेक्षया चतुर्भागमात्रप्रमाणः सर्वतः समन्तात्संपरिसिताः, तदर्बोच्चत्वपमाणमेव दर्शयति-ते ण' मित्यादि, ते प्रासादावतंसकाः पंचविंश योजनशतमूर्ध्वमुच्चैस्त्वेन द्वापष्टियो
G
aramera
~ 174~