SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) ---------- मूलं [३५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: पासादातं सकवर्णनम् श्रीराजप्रश्नी मलयगिरी या वृत्तिः ॥८६॥ प्रत सूत्राक [३५] जनानि अयोजनं च विष्कम्भतः, तेषामपि ' अम्भुग्गयमूसियपहसियाविवे 'त्यादि स्वरूपवर्णनं मध्यभागे | भूमिवर्णनमुल्लोकवर्णन सिंहासनवर्णनं च सर्व प्राग्वत् , केवलमत्रापि सिंहासन सपरिवारं वक्तव्यं, 'ते ण' मित्यादि, ते | च प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चत्वममाण:-अनन्तरोक्तप्रासादावतंसकार्बोच्चत्वप्रमाणैर्मूलमासादावतंसकापेक्षया(अष्ट)भागममाणैः सर्वतः समन्तात् संपरिक्षिप्ताः, तदोच्चत्वप्रमाणमेव दर्शयति-'ते ण' मित्यादि, ते च प्रासादावतंसका द्वापष्टियोजनानि अर्धयोजनं च ऊर्ध्वमुच्चस्त्वेन एकत्रिंशतं योजनानि कोर्श च विष्कम्भतः, एपामपि 'अन्नग्गयमूसिए 'त्यादि स्वरूपवर्णनं मध्यभागे भूमिवर्णनं जल्लोकवर्णनं सिंहासनवर्णनं च परिवाररहितं प्राम्बत् , 'ते ण' मित्यादि, तेऽपि प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चसप्रमाणैः-अनन्तरोक्तमासादावर्तसका - चत्वप्रमाणैर्मूलपासादावतंसकापेक्षया पोटशभागप्रमाणैः सर्वतः समंतात् संपरिक्षिप्ताः, तदर्थोच्चत्वममाणमेव दर्शयति-एकत्रिंशयोजनानि क्रोनं च ऊर्ध्वमुच्चैस्त्वेन पञ्चदश योजनानि अर्द्धतृतीयांश्चैव क्रोशान् विष्कम्भता, एतेषामपि स्वरूपादिवर्णनमनन्तरोक्तं, 'ते ण' मित्यादि, तेऽपि च प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदर्दोच्चखप्रमाणैः-अनन्तरोक्तपासादावतंसकार्बोच्चत्वप्रमाणः सर्वतः समन्तात् संपरिक्षिताः, तदोच्चत्वप्रमाणमेव दर्शयति-पंचदश योजनानि अद्धत्तीयांश्च क्रोशान् ऊर्ध्वमुच्चैस्त्वेन देशोनान्पष्टौ योजनानि विष्कम्भेन, एषामेव स्वरूपच्यावर्णनं भूमिभागवर्णनं उल्लोकवर्णन सिंहासनवर्णनं च परिवारवर्जितं माम्बत् ।। (सू०३५) तस्स णं मूल पासायवसयरस उत्तरपुरच्छिमेणं एत्थ ण सभा सुहम्मा पण्णता, एग जायणसर्य दीप अनुक्रम [३५] ॥८६॥ ~ 175~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy