SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [३४] दीप अनुक्रम [३४] मुनि दीपरत्नसागरेण संकलित. श्रीराजमश्री मलयगिरी या चि ॥ ८५ ॥ “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः ) 4304201340)-0001949) मूलं [३४] आगमसूत्र [१३] उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः त्रिसोपानवर्णको यानविमानव वक्तव्यः तेषां च त्रिसोपानमतिरूपकाणां पुरतः प्रत्येकमेकैकं तोरणं, तोरणवर्णकोऽपि तथैव, पासादावर्त " तस्स पण ' मित्यादि, तस्य उपकारिकालयनस्य 'बहुसमरमणिज्जे भूमिभागे' इत्यादिना भूमिभागवर्णनकं यानविमानव-सवर्णनम् कवचावद्वाच्यं यावन्मणीनां स्पर्शः ॥ ( सूत्र ३४ ) तरसणं बहुसमरमजिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महेंगे पासाथवडेंसए परण ते से णं पासायवसिते पंच जोयणसयाई उई उच्चतेणं अडाइजाई जोषणसयाई विक्रमेणं अच्भु गवसिय वण्णतो भूमिभागो उल्लोओ सीहासणं सपरिवारं भाणियां, अट्ठट्ठमंगलगा झया छत्ताइच्छत्ता से णं मूलपासाथवडेंसगे अण्णेहिं चउहि पासायवडेंस एहि तयडुबत्तप्पमाण मे तेहिं सबतो समता संपरिखित्ता, ते णं पासायवडेंसगा अट्टाइज्जाई जोयणसयाई उर्दू उच्चणं पणवीसं जोयणसयं विक्वं भेणं जाव वण्णओ, ते णं पासायवहिंसया अण्णेहिं चउहिं पासा यवडिसएहिं तद्युचतमाणमेते हि सदओ समता संपरिखित्ता, ते णं पासायवडेंसया पणवीसं जोयणसयं उड्ड उच्च तेणं बावहिं जोयणाई अजोयणं च विक्खंभेणं अच्भुग्गयमूसिय वण्णओ भूमिभागे उल्लोओ सोहासणं सपरिवारं भाणिय, अट्टमंगलगा झया छत्तातिच्छत्ता, ते णं पासायवडेंसगा अग्नेहिं चउहिं पासवर्डसएहिं तदचत्तपमाणमेत्तेहि सहतो समता संपरिखित्ता, ते णं पासायवडेंसगा बावट्ठ जोयणाई अजोयणं च उई उच्चत्तेणं एकतीसं जोयणाई कोसं च विक्खंभेणं वण्णओ उल्लोओ For Parts Only ~ 173~ 合辛:众辛?众语态辛 सू० ३५ ।। ८५ ।।
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy