________________
आगम
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः )
---------- मूलं [३३]
(१३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३३]
दीप अनुक्रम
विशं धनुःश्रतं त्रयोदश अङ्गलान्याङ्गल परिक्षेपतः, इदं च परिक्षेपप्रमाणं जबूद्वीपपरिक्षेपपमाणबत् क्षेत्रसमासटीकाता। परिभावनीयम् ॥
से णं एगाए पउमवरवेझ्याए एगेण य वणसंडेण य सबतो समंता संपरिखिते, साणं पउमवरवे. इया अडजोयणं उई उच्चत्तेणं पंचधणुसयाई विक्खंभेणं उधकारियलेणसमा परिक्खेवेणं, तीसे णं पउमवरवेइयाए इमेयारूवे वण्णावासे पपणत्ते, तंजहा-वयरामया णिम्मा रिहामया पतिढाणा बेरुलियामया खंभा सुवण्णरुप्पमया फलगा लोहियक्खमइओ मईओ नाणामणिमया कडेवरा णाणामणिमया कडेवरसंघाडगा णाणामणिमया रूवा णाणामणिमया रूवसंघाडमा अंकामया पक्खवाहाओ जोइरसामया बंसा बंसकवेलुगा रइयामइओ पहियाओ जातरूवमई ओहाडणी वइरामया उवरिपुच्छणी सारयणामई अच्छायणे, साणं पउमवरवेझ्या एगमेगेणं हेमजालेणं गवक्खजालेणं विखिणीजालेणं धंदाजालेण मुत्ताजालेणं मणिजालेणं कणगजालेणं रयणजालेणं पउमजालेणं सवतो समंता संपरिक्खित्ता, ते णं दामा तवणि जलंबूसगा जाव चिट्ठति । तीसे णं पउमवरवेझ्याए तत्थर देसे २ तहिं २ पहवे हयसंघाडा जाव उसभसंघाडा सबरयणामया अच्छा जाव पडिरूवा पासादीया ४ जाव वीहीतो पतीतो मिहणाणि लयाओ। सेकेणद्वेणं भते! एवं बुपति-पउमवरवेड्या २१, गोयमा ! परमवरवेझ्या ण तत्थ २ देसे २ तहिं २ वेइयासु बेइयाबाहामु य वेइयफलतेसु य
[३३]
~166~