SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [३३] दीप अनुक्रम [33] “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः ) मूलं [३३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः श्रीराजमश्री मलयगिरीया वृत्तिः ॥ ८१ ॥ are saraian: मासादानामवतंसक इव प्रासादावतंसकः प्रासादविशेष इति भावः ते च प्रासादावतंसकाः पञ्च योजनान्मुच्चैस्त्वेन अर्द्धतृतीयानि योजनशतानि विष्कम्भतः तेषां च ' अब्भुग्गयमूसियपइसियात्रिव इत्यादिविशेषणजातं माग्वत्, भूमिवर्णनं उल्लोकवर्णनं सपरिवारं च मारयत्, ' तत्थ ण' मित्यादि, तत्र तेषु वनखण्डेषु प्रत्येकमे केकदिग्भावेन चत्वारो देवा महर्द्धिका यावत्करणात् ' महज्जइया महावला महासुक्खा महाणुभावा' इति परिग्रहः, पल्योपस्थितिकाः परिवसन्ति, तयथा-' असोए' इत्यादि, अशोकवने अशोकः सप्तपर्णवने सप्तपर्णः चंपकने चंपक वने चूत: ' ' ते ण' मित्यादि, ते अशोकादयो देवाः स्वकीयस्य बनखण्डस्य स्वकीयस्य प्रासादावतंसकस्य, सूत्रे बहुवचनं माकृतत्वात् प्राकृते हि वचनव्यत्ययोऽपि भवतीति स्वस्वकीयानां सामानिकदेवानां स्वासां स्वात्सामग्रमहिषीणां सपरिवाराणां स्वासां स्वासां परिषदां स्वेषां स्वेषामनीकानां रथेषां स्वेषामनीकाधिपतीनां स्वेषां स्वेपामात्मरक्षाणां 'आहेबचं पोरेवचं' इत्यादि प्राग्वत्, 'सूरियाभस्स ण' मित्यादि, सूर्याभस्य विमानस्यान्तः मध्यभागे बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य ' से जहानामए आलिंगपुक्खरेइ वा इत्यादि यानविमान इव वर्णनं तावद्वाच्यं यावन्मणीनां स्पर्शः, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अः सुमहत् एकं उपकारिकालयनं प्रज्ञप्तं विमानाधिपतिसत्कप्रासादावतंसकादीन् उपकरोति-उपष्टभ्रात्युपकारिका, विमानाधिपतिसत्कप्रासादावतंसकादीनां पीठिका, अन्यत्र वियपकापकारिकेति प्रसिद्धा, उक्तं च " गृहस्थानं स्मृतं राज्ञामुपकार्योंपकारिके”ति, उपकारिकालयनमिव उपकारिकालयनं, तत् एकं योजनशतसहस्रमायामविष्कम्भाभ्यां श्रोणि योजनशतसहस्राणि षोडश सहस्राणि द्वे योजनशते सप्तविंशत्यधिके अष्टा For Park Use Only ~ 165~ प्रासादावतं सकव उपरि कालय नव ७० ३३ ॐ ॥ ८१ ॥ nary org
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy