SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [३१-३२] दीप अनुक्रम [३१-३२] “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः ) मूलं [३१-३२] मुनि दीपरत्नसागरेण संकलित... आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि प्रणीत वृत्तिः Education in 038-44) 88068469)-8803409 **०%-409-2800 सूर्याभविमानस्य वर्णनं राक्रमजनितानामिति, अत एव शुभानां शुभफलानां, इद किञ्चिदशुभफलमपि इंद्रियमतिविपर्यासात् शुभफलं प्रतिभासते ततस्तात्विक शुभत्वप्रतिपत्यर्थमस्यैव पर्यायशब्दमाह- कल्याणानां तच्चच्या तथाविधविशिष्टफलदायिनां अथवा कल्याणानां अनपकारिणां कल्याणरूपं फलविपार्क ' पचणुग्भवमाणा' प्रत्येकमनुभवन्तो विहरन्ति आसते ॥ ( सू० ३२ ) ॥ तेसि णं वणसंडाणं बहुमज्झदेसभाए पत्तेयं२ पासायवर्डसगा पण्णत्ता, ते णं पासायवडेंसगा पंचजोयणसयाई उई उच्चतेणं अढाइलाई जोयणसयाई विक्खंभेणं अब्भुग्गयमूसियपहसिया इव तब बहुसमरमणिज्जभूमिभागो उल्लोओ सीहासणं सपरिवारं, तत्थ णं चत्तारि देवा महिडिया जाब पलिओमद्वितीया परिवसंति, तंजहा-असोए सत्तपणे चंपए चूए। सूरिया भरसणं देवविमाणस्स तो बहुसमरमणिज्जे भूमिभागे पण्णत्ते, संजहा-वणसंडविणे जाव बहवे बेमाणिया देवा देवीओ य आसयति जाव विहरंति, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसे एत्थ णं महेंगे उबगारियालयणे पण्णत्ते, एगं जोयणसघसहस्सं आयामविक्खंभेणं तिष्णि जोयपाससहरसाई सोलस सहस्साई दोणि य सत्तावीसं जोयणसए तिनि य कोसे अट्ठावीसं च धणुसयं तेरस य अंगुलाई अर्द्धगुलं च किचिविसेसूणं परिक्खेवेणं, जोयणचाहल्लेणं, सधजंबूणयामए अच्छे जाव पडिये ॥ ( सू० ३३) ॥ 'सि ण' मित्यादि, वेषां वनखण्डानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं प्रासादावतंसका इति, अवतंसक इव-शे For Parts Only ~164~ org
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy