________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [३१-३२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
सूर्याभूति
प्रत सूत्रांक [३१-३२
दीप अनुक्रम [३१-३२]
श्रीराजमणी || परखा अप्प आयसासणसठिया अप्पेगइया उसभासगसठिया अपेगइया सिहासणसठिया अप्पेगइया पउमासणसंठिया' मायगिरी- । इति परिग्रहः, अन्ये च बहवः शिलापट्टका यानि विशिष्टचिन्हानि विशिष्टनामानि च बराणि-प्रधानानि शयनानि या दृत्तिः । आसनानि च तद्वत् संस्थिता वरशयनासनविशिष्टसंस्थानसंस्थिताः, कचित् मांसलमुघट्टबिसिहसंठाणसंठिया' इति ॥८ ॥
पाठा, तवान्ये च बहवः शिलापट्टकाः मांसलाः अकठिना इत्यर्थः सृष्टा अतिशयेन महणा इतिभावः विशिष्टसंस्थानसंस्थि
ताश्चेति, 'आईणगरूयबूरनवणीपतृलफासमउया सबरयणामया अच्छा जाव पडिरूबा' इति. प्राग्वत् , तत्र | तेषु उत्पादपर्वतादिगतईसासनादिषु यावन्नानारूपसंस्थानसंस्थितपृथ्वीशिलापट्टकेषु णमिति पूर्ववत् बहवः सूर्याभपिमान- 14 बासिनो देवा देव्यश्च यथासुखमासते शेरते-दीर्घकायप्रसारणेन वर्तन्ते न तु निद्रां कुर्वति, तेषां देवयोनिकत्वेन निद्राया अभावात् , तिष्ठन्ति-ऊर्ध्वस्थानेन वर्तन्ते निषीदन्ति-उपविशति तुयटुंति-वरवर्तनं कुर्वन्ति, वामपार्बत: परात्य दक्षिणपानावतिष्ठन्ति दक्षिणपार्वतो वा परात्य वामपानेति भावः, रमन्ते-रतिमावघ्नन्ति ललन्ति-मनईप्सितं यथा भवति तथा वर्तन इति भावः, क्रोडन्ति-यथासुखमितस्ततो गमनविनोदेन गीतनृत्यादिविनोदेन वा तिष्ठन्ति मोहन्ति-पैथुनसेवा कुर्वन्ति इत्येवं 'पुरापोराणाण' मित्यादि पुरा-पूर्व प्राग्भवे इति भावः कृतानां कर्मणामिति योगः, अत एव पौराणानां मुचीर्णाना-मुचरितानां, इह सुचरितजनितं कर्मापि कार्य कारणोपचारात् मुचरितं, ततोऽयं भावार्थ:-विशिष्टतथाविधधर्मानुष्ठानविषयाप्रमादकरणक्षान्त्यादिसुचरितजनितानामिति, तथा सुपराकान्तानां, अत्रापि कार्य कारणोपचारात् सुपराक्रान्तिजनितानि सुपराक्रान्तानि इत्युक्तं, किमुक्तं भवति -सकलसवमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपसुप
॥८
॥
MJuniorary.org
मूल-संपादने अत्र शिर्षक-स्थाने सूत्र-क्रमांकने एका स्खलना दृश्यते यत् सू० ३१-३२ स्थाने सू० ३० मुद्रितं
सूर्याभविमानस्य वर्णनं
~ 163~