________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [३१-३२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३१-३२
दीप अनुक्रम [३१-३२]
तहिं २ घरएसु यहुई हंसासण जाव दिसासोवधिआसणाई सदरयणामयाई जाव पडिरुवाई। तेसु णं वणसंसु तत्थ तत्थ देसे २ तहिं २ वह जातिमंडवगा जूहियमंडवगा णवमालियमंडवगा वासंतिमंडवगा सूरमल्लियमंडवगा दहिवासुयमंडवगा तबोलिमंडवगा मुद्दियामंडवगा णागलयामंडवगा अतिमुत्तयलयामंडवगा आप्फोवगामालुयामंडवगा अच्छा सहरयणामया जाय पडिरूवाओ, तेसु णं जालिमंडवएमु जाच मालूयामंडवएसु बहवे पुढविसिलापट्टगा हंसासणसंठिया जाव दिसासोवत्थियासणमंठिया अण्णे य बहवे मंसलघुविसिहसं ठाणसंठिया पुतविसिलापहगा पपणत्ता समणाओ!, आईणगायबूरणवणीयतूलफासा सहरयणामया अच्छा जाव पडिरूवा, तत्थ णं यहवे बेमाणिया देवा य देवीओ य आसयंति सयंति चिट्ठति निसीयंति तुयइंति हसंति रमति ललति कीलंति किति मोहेति पुरा पोराणाणं सुचिष्णाण सुपडिताण सुभाण कडाण कम्माण कल्लणाण कल्लाणं फलविवायगं पञ्चणुम्भवमाणा विहरति (सू०३२)
'तेसि णं चणसंडाण' मित्यादि, तेषां वनखा रानाम-मध्ये बहुसमरमणीया भूमिभागा: प्रता, तेषां च भूमिभागानां 'से जहा नामए 'आलिंगपुरखरे इवा' इत्यादि वर्णनं मागुक्तं तावद्वाच्यं यावन्मणीनां स्पर्शों, नवरमा तृणान्यपि वक्तव्यानि, तानि चैव-'नाणाविहपंचवरणाहि मणीहि य तणेहि य उबसोभिया, तंजहा-किण्हेहि य नीलेहि य जाव सुकिले, तत्थ ण जे ते कण्हा तणा य मणी य तैसि णं अयमेथारुये बनायासे पन्नते, से जहानामए जीमूतेइ वा' इत्यादि । सम्पति
SAMEnirahini
Treasurary.org
सूर्याभविमानस्य वर्णनं
~154~