SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आगम “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) (१३) ---------- मूल [३१-३२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: मयोभ मानवर्णन प्रत सूत्रांक [३१-३२ श्रीगजननी मलयगिरीया वृत्तिः ॥ ७६ ॥ दीप अनुक्रम [३१-३२] तेषां मणीनां तृणानां च बातेरिताना शब्दरवरूपप्रतिपादनार्थमाह-'तेसि गंभंते ! तणाण य मणीण थ' इत्यादि, तेषां णमिति पूर्ववत् भदन्त !-परमकल्याणयोगिन् तृणानां पूर्वापरदक्षिणोत्तरगतैतिर्मन्दायंति-मन्द मन्दं एमितानां कम्पितानां व्येजितानां-विशेषतः कम्पितानां, एतदेव पर्यायशब्देन च्याच कम्पितानां चालितानां-इतस्ततो मनाक् विक्षिप्ताना, एतदेव पर्यायेण व्याचट्टे-स्पन्दिताना, तथा घट्टितानां-परस्पर संघर्षयुक्तानां, कथं घट्टिता इत्याह-क्षोभिताना, स्वस्थानाञ्चालनमपि कुत इत्याह-उदीरिता नार-मावस्येन प्रेरिताना, कीरशः शन्दः प्राप्त ?, भगवानाह-'गोयमे ' स्यादि, गौतम ! स यथानामकः शिपिकाया या स्यन्दमानिकाया चा स्थस्य वा. तत्र सिबिया जम्पानविशेषरूपा उपरिच्छादिता कोष्ठाकारा, तथा दीर्थो जम्पानविशेषः पुरुषस्वप्रमाणावकाशदा या स्यन्दमानिका, अनयोश्च शब्दः पुरुषोत्पाटितयोः क्षुद्रहेमघटिकादिच-|| लनवनतो थेदितव्यः, स्थश्वेह संग्रामस्या प्रत्येयोऽग्रेस नविशेषणानाम यथासंभवात् , तस्य च फलकवेदिका यस्मिन् काले ये || पुरुषास्तदपेक्षया ततिप्रमाणाऽरसेया, तस्य च रथय विशेषणान्यभिधते-'सछत्तस्स' इत्यादि, सच्छत्रस्य सध्वजस्य सघण्टाकस्य-उभयपाद दिलम्बिमहाप्रमाणघाटोपेतस्य स.पताकरय सह तोरणवर-प्रधानतोरण यस्य ससतोरणवरस्तस्य, सह नन्दीघोषी-द्वादश तूर्यनिनादो यस्य स सनन्दिघोषस्तस्य, तथा सह किङ्किण्या-क्षुद्रघण्टा येषामिति सकिङ्किणीकानि, हेमजालानि-यानि हेममयदामसमूहारतः सर्वास दिनु पर्यन्तेषु-बहिम्मदेषु परिक्षिमो-ध्याप्तस्तस्य, तथा हेमवत-हिमवत्पर्वतभाबि | चित्र-विचित्रमनोहारिविशेषोपेतं तिनिशतर संबन्धि कनक विरितं दारु-काष्ठं यस्य स हैमवत चित्रतैनिशकनकनियुक्तदारुकतस्य, सूत्रे च द्वितीयः ककारः स्वाथिकः पूर्वस्य च दीर्घवं प्राकृतत्वात् , तथा मुष्ठु-अतिशयेन सम्यक् पिनद्ध ॥ ७ ॥ SAREatin For P OW Leucorarycom मूल-संपादने अत्र शिर्षक-स्थाने सूत्र-क्रमांकने एका स्खलना दृश्यते यत् सू० ३१-३२ स्थाने सू० ३० मुद्रितं सूर्याभविमानस्य वर्णनं ~155~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy