SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [३०] दीप अनुक्रम [३०] मुनि दीपरत्नसागरेण संकलित. श्रीराजप्रश्ना मलयगिरीया वृत्तिः ॥ ७३ ॥ “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः ) सूर्याभविमानस्य वर्णनं मूलं [३०] आगमसूत्र [१३] उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पण मिया निच्च कुकुमियम उलियल बइ यथवइयगुलइयगोच्छिय जमलियजुवलियरिणमियपणमियसुविभत्तपडिमंजरिवडेंसयधरा सुयवरहिणमयणस लागा कोइलकोरक भिंगार ककोरल जीवजीवक नंदीमुखकविं जल पिंगल रख गकारंडका कलईससारस अगस उमिगुणवियरियस इयमरस र नाइयपिडियदरियभमरमहुयरि पहकर परिलेत उप्पय कुनुमासव लोलमहुर गुमगुमंत गुं जैव देसभागाफिल वाहिर पत्तोच्छन्ना पुत्तेहि य पुप्फेदि य उपच्छन्नपलिन्छना नीरोगका मउफासा अकंटगा गाणाविहगुडगुड व गोवसहिया विचित्तमुहके भूया वाविपुक्खरणिदीहियासु य सुनियेसियरम्मजालघरमा पिंडिमनोहारिमलुगंधसुरभिमणहरं च वर्द्धाणि सुयंता सुहकेऊ देउबहुला अणेगसगडरहजाणजुग्गगिल्लिथिल्सिीयसंदमाणी पडिमोयणा सुरम्मा इति' अस्य व्याख्या इह मायो वृक्षाणां मध्यमे वयसि वर्त्तमानानि पत्राणि कृष्णानि भवन्ति ततस्तद्योगात् वनखण्डा अपि कृष्णाः, न चोपचारमात्रात्ते कृष्णा इति व्यपदिश्यन्ते किन्तु तथा प्रतिभासनात्, तथा चाह- 'कृष्णावभासा' यावति भागे कृष्णा भासपत्राणि सन्ति तावति भागे ते वनखण्डाः कृष्णा अवभासन्ते, ततः कृष्णोऽवभासो येषां ते कृष्णावभासा इति, तथा हरितत्वमतिक्रान्तानि कृष्णत्वमसंप्राप्तानि पत्राणि नीलानि वयोगाद्वनखण्डा अपि नीलाः, न चैतदुपचारमात्रेणोच्यते किन्तु तथावभासात्, तथा चाह नीलावभासाः, समासः प्राग्वत्, यौवने सान्येव पत्राणि किसलयत्वं रक्तत्वं चातिक्रान्तानि ईपत् दरिवालामानि पाण्डूनि सन्ति हरितानीति व्यपदिश्यन्ते, ततस्तयोगात् वनखण्डा अपि हरिताः, न चैतदुपचारमात्रादुच्यते, किन्तु तथाप्रतिभासाद, तथा चाह-दरिवावभासाः, तथा बाल्यादतिक्रान्तानि वृक्षाणां पत्राणि शीतानि भवन्ति तवस्तखण्डा अपि शीता इत्युक्ताः, न च न ते गुणतस्तथा किन्तु तथैव तथा चाह-शीतावभासाः, अधोभागवर्त्तिनां वैमानिक For Pale Only ~ 149~ 4G-40049469)-450544) सूर्याभवि मानवर्णनं सू० ३० ॥ ७३ ॥
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy