SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ आगम “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) ---------- मूलं [३०] (१३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सुत्रांक [३०] दीप अनुक्रम [३०] अवाहाए' इति बापनं बाधा आक्रमणमित्यर्थः न चाधा अवाघा-अनाक्रमण तस्यामवाधायां कृत्येति गम्यते, अपान्तराल VII मुलपति भावः, चत्वारो बनखण्डाः प्रजाता:, अनेकजातीयानामुत्तमानां महीरहाणां समूहो बनखण्डः, उक्तश्च जीवाभिग माँ -'अणेगजाईहिं उत्तमेहिं रुक्खेहि वणसंडे' इति, 'तद्यथेत्यादिना तानेव वनखण्डान् नामतो दिग्भेदतश्च दर्शयति, अशोकक्षप्रधान वनमशोकवनमेवं सप्तपर्णवन चम्पकवनं चूतवनमपि भावनीय, 'पुरच्छिमेण 'मित्यादि पाठसिद्धं, अत्र | संग्रदणिगाथा-'पुण असोगवणं दाहिणतो होइ सत्तिवप्णवर्ण । अवरेणं चंपकवणं चूयवर्ण उत्तरे पासे ॥१॥ तेण'-15 मित्यादि, ते च वनखण्डाः सातिरेकानि अप्रयोदशानि-सा नि द्वादश योजनशतसहस्राणि (आयामतः) पश्चयोजन-11 तानि विष्कम्भतः प्रत्येकं २ प्रकारपरिक्षिताः, पुनः कथंभूतास्ते बनखण्डा ? इत्याइ-'किण्हा किण्होभासा जाव | पडिमोयणा सुरम्मा' इति यावत्करणादेवं परिपूर्णः पाठः सूचितो-नीला नीलोभासा हरिया हरियोभासा सीया सीयोभासा निडा निदोभासा विवा तिचोभासा किण्हा किण्हरछाया नीला नीलच्छाया हरिया हरियच्छाया सीया सीयच्छाया निद्धारा निद्धच्छाया घणकडियकोडरछाया रम्मा महामेह निकुरुवभूया, ते णं पायवा मूलमंत्रो कंदमंतो खंधमंतो तयमंतो पवालमतो पत्तमतो पुप्फर्मती बीपमंतो फलको अणुपुबमुजायरूइलबट्टपरिणया एगसंधा अणेगसाहपसाहविडिमा अणेगनरयामप्पसारियअगेज्मघणविपुलबट्टखंघो अच्छिदपत्ता अविरलपत्ता अवाइणपचा अणीइयपत्ता निद्धयजरडपंडुपचा नवहरियभिसंतपत्तभारंधयारगंभीरदरिसणिज्जा वणिग्गयवरतरुणपत्तपल्लवकोमलउज्जलचलंत किसलयकुमुमपबालपल्लवंकुरम्मसिहरा निच्च कुसुमिया निचं मालिया निचं लव इया निचे थवइया निचं गुलइया निचं गोच्छिया निच्च जमलिया निचं जुयलिया निच विणमिया निच्चं SAREnatanimal TAGurasurary.com सूर्याभविमानस्य वर्णनं ~148~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy