SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ आगम “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) (१३) --------- मूलं [३०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक भौराजपनी पलयगिरी- या वृत्तिः ॥ ७२ ॥ सू० [३०] दीप अनुक्रम [३०] अष्टाधिक शतं चकध्वजाना-चक्रलेखरूपचिटोपेतानां श्वजानामेवं मृगगरुडरुद्धछत्रपिच्छशकुनिसिंहषभचतुर्दन्तहस्तिध्वजाना- सूर्याभविमपि प्रत्येकमष्टशतमष्टशतं वक्तव्यं 'एवमेव सपुब्बावरेण' एवमेव-अनेनैव प्रकारेण सपूर्वापरेण सह पूर्वेः अपरैश्च वर्तते इति । सपूर्वापरं सङ्ख्यानं तेन सूर्याभे विमाने एकैकस्मिन् द्वारे अशीतमशीतं अशीत्यधिकं २ केतुसहस्रं भवतीत्याख्यातं मया अन्यैश्च तीर्थकृद्धिः, 'तसि ण' मित्यादि, तेषां द्वाराणां संबन्धीनि प्रत्येकं पञ्चषष्टिः२ भौमानि-विशिष्टानि स्थानानि प्रज्ञप्तानि, तेषां च भूमाना है भूमिभागा उल्लोकात्र यानविमानवद्वक्तव्याः, तेषां च भौमानां वहुमध्यदेशभागे यानि त्रयविंशत्तमानि भौमानि तेषां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं सूर्याभदेवयोम्यं सिंहासनं तेषां च सिंहासनानां वर्णकोऽपरोत्तरोत्तरपूर्वादिषु सामानिकादिदेवयोग्यानि । भद्रासनानि च क्रमेण यानविमानवद्वक्तव्यानि शेषेषु च भामेषु प्रत्येकमेककं सिंहासन परिवाररहितं । 'तसि ण'मित्यादि, तेषां द्वाराणा उत्तमा आकारा-उपरितना आकारा उत्तरंगादिरूपाः कचित् 'उवरिमागारा' इत्येव पाठः, षोडशविधै रत्नैरुपशोभितास्तद्यथा-'रयणेहिं जाव रिटेहि इति रत्नैः-सामान्यतः कर्केतनादिभिर्यावत्करणात् बजः २ वैडूः ३ लोहिताः ४ मसारगल्लैः ५ हंसमभैः ६ पुलकैः ७ सौगन्धिकः ८ ज्योतीरसः ९ अर्बेन: १० अञ्जनः ११ रजतैः १२ अञ्जनपुलकैः १३ जातरूपैः १४ स्फटिकैरिति परिग्रहः १५ घोडशै रिष्ठैः १६ 'तेसि णमित्यादि, तेषां द्वाराणां प्रत्येकमुपरि अष्टौ ? अष्टौ स्वस्तिकादीनि मङ्गलकानि इत्यादि यानविमानतोरणवत्तावद्वाच्यं यावद् बहवः सहस्रपत्रहस्तका इति, अत ऊर्दू केषुचित पुस्तकान्तरेखेवं पाठः 'एवमेव सपुषावरेणं मूरियाभे विमाणे चचारि दारसहस्सा भवतीति मक्खायामिति सुगमं 'सूरियाभस्स ण मित्यादि सूर्याभस्य विमानस्य चतुर्दिश-चतस्रो दिशः समाहृताश्चतुर्दिक तस्मिन् चतुर्दिशि चतसृषु दिक्षु पञ्च पश्च योजनशतानि SHERamera N omurary.om मूल-संपादने अत्र शिर्षक-स्थाने सूत्र-क्रमांकने एका स्खलना दृश्यते यत् सू० ३० स्थाने सू० २९ मुद्रितं सूर्याभविमानस्य वर्णनं ~147~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy