________________
आगम
(१३)
प्रत
सूत्रांक
[३०]
दीप
अनुक्रम [३०]
“राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः )
मुनि दीपरत्नसागरेण संकलित..
Jan Education
मूलं [३०]
आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
सूरिया णं विमाणे एगमेगे दारे अट्ठसयं चक्कज्झमाणं अट्ठसयं मिगज्झयाणं गरुडज्झायाणं छत्तज्झयाणं पिच्छज्झायाणं सउणिज्झायाणं सीहज्झयाणं उसभज्झायाणं अट्ठसय सेयाणं चउविसाणाणं नागवरकेऊणं एवमेव सपुवावरेणं सूरियां विमाणे एगमेगे दारे असीयं कउसहस्त्रं भवतीति मक्खायें, सूरिया विमाणे पुष्णा पण्णाट्ठि भोमा पन्नत्ता, तसि णं भोमाणं भूमिभागा उल्लोया य भाणिया, तेसि णं भोमाणं च बहुमज्झदे सभागे पंत्तयं पत्तेयं सीहासणे, सीहामणवन्नतो सपरिवारो, अवसेसेस भोमेसु पत्तेयं पत्तेयं भद्दासणा पन्नत्ता । तेसि णं दाराणं उत्तमागारा सोलसविहहिं रयणेहिं उवसोभिया, तंजहारयणेहिं जाव रिट्ठेहिं, तेसि णं दाराणं उप्पिं अट्ठट्ठमंगलगा सझया जाव छत्तातिछत्ता, एवमेव सपुवावरेणं सरियाभे विमाणे चत्तारि दारसहस्सा भवतीतिमखायं, अमांगवणे सत्तिवणे चंपवणे चूथगवणे, सूरियाभस्स विमाणस्स चउद्दिसिं पंच जोयणसयाई अत्राहाए चनारि वणसंडा पन्नता, तंजा-पुरच्छ्रिमेणं असोगवणे दाहिणेणं सत्तवन्नवणे पञ्चत्थिमणं चंपगवणे उत्तरेणं चूयगवणे, ते णं वणखंडा साइरेगाई अद्धतेरस जोयणसयसहस्साई आयामेणं पंच जोयणसयाई विकखंभेणं पत्तेयं पत्ते पागारपरिखित्ता किण्हा किण्हाभासा वणखंडवन्नओ ।। सू० २९ ॥ ' सूरिया णं विमाणे एगमेगे दारे अट्ठसयं चक्कज्झयाण ' मित्यादि, तस्मिन सूर्याभे विमाने एकैकस्मिन द्वारे
For Penal Use Only
मूल-संपादने अत्र शिर्षक-स्थाने सूत्र क्रमांकने एका स्खलना दृश्यते यत् सू० ३० स्थाने सू० २९ मुद्रितं सूर्याभविमानस्य वर्णनं
~146~
netary org