SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) --------- मूलं [३०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः प्रत सुत्रांक [३०] दीप अनुक्रम [३०] देवानां देवीनां तद्योगशीतवातसंस्पर्शतः ते शीता बनरू ण्टा अवभार.न्ते इति, तथा एते कृष्णनीलहरितवर्णा यथा स्वस्मिन् A स्वरूपे अत्यक्ते स्निग्धा भाष्यन्ते तीवाश्च ततः तयोगात् वनखण्डा अपि स्निग्धाः तीवाश्च इत्युक्ताः, न चैतदुपचारमा किन्तु तथावभासोऽप्यस्ति सत उक्त-स्निग्धावभासास्तीत्रावभासा इति, इहावभासो भ्रान्तोऽपि भवति यथा मरुमरीचिकामु 4 जलावभासस्ततो नावभासमात्रोपदर्शनेन यथावस्थितं वस्तुस्वरूपं वर्णितं भवति किन्तु तयास्वरूपप्रतिपादनेन, ततः कृष्ण स्वादीनां तथास्वरूपप्रतिपादनार्थमनुवादपुररसर विशेषणान्तरमाह-'किण्हा किण्हच्छाया' इत्यादि, कृष्णा बनखण्डाः, All कुन इत्याह-कृष्णच्छाया: 'निमित्तकारणहेतषु सर्वासां विभक्तीनां प्रायो दर्शन मिति वचनात् हेतौ प्रथमा, ततोऽयमर्थ:0 यस्मात् कृण्णा छाया-आकारः सविसंवादितया तेषां तस्मात् कृष्णाः, एतदुक्तं भवति-सर्वाविसंवादितया तत्र कृष्ण आकार | उपलभ्यते, न च भ्रान्तावभाससंपादितसचाकः सर्वाविसंवादी भवति, ततस्तस्वकृपया ते कृष्णा न भ्रान्तावभासमात्रव्यवस्थापिता इति, एवं नीला नीलच्छाया इत्याद्यपि भावनीय, नवरं शीता: शीतच्छाया इत्यत्र छायाशब्द आतपप्रतिपक्षवस्तुवाची द्रष्टव्यः, 'धन कहितडियच्छाया' इति इह शरीरस्य मध्यभागे कटिस्ततोऽन्यस्यापि मध्यभागः कटिरिव कटिरित्युच्यते, कटि| स्तटमिव कटितट पना-अयोऽपशाखामशाखानुप्रदेशतो निविडा करितटे-मध्यभागे छाया येषां ते तथा, मध्यभागे निविडतररछाया इत्यर्थः, अत एव रम्यो-रमणीयः तथा महान् जलभारावनतम दृट्कालभावी यो मेघनिकुरुम्बो-मेघसमूहस्तं भूता-गुणैः प्राप्ता महामेघनिकु रंबभूता, महा यकृन्दोपमा इत्यर्थः। ते णं पायवा' इत्यादि, अशोकवरपादपपरिवारभूतमागुक्ततिलकादिवृक्षवर्णनवत् परिभावनीय, नवरं 'सुयचरहिणमयणसलागा' इत्यादि विशेषणमत्रोपमया भावनीय, 'अणेगसगढरहजाणे L inmarary.org सूर्याभविमानस्य वर्णनं ~150~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy