________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः )
---------- मूलं [२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
प्रत
सत्राक
[२७]
हतियग्व्यवस्थितमुत्तरङ्ग तानि ज्योतीरसमयानि -ज्योतीरसाख्यरत्नात्मकानि 'लोहियक्खमईओ' लोहिताशमय्यो लोहिताक्षर
नाधिकाः सूचयः-फलकद्वयसम्बन्धविघटनाभावहेतुः पादुकास्थानीयाः 'वइरामया संधी' बजमयाः सन्धयः सन्धिमेलाः फलकानां किमुक्तं भवति ?-बजरत्नपूरिताः फलकानां सन्धयः, 'नाणामणिमया समुग्गया' इति समुद्गका इव समुद्गका:-शूचिकागृहाणि । तानि नानामणिमयानि 'वयरामया अग्गला अग्गलपासाया' अर्गलाः-प्रतीताः अर्गलामासादा यत्रार्गला नियम्यन्ते, आह च जीवाभिगममलटीकाकार:- अर्गलापासादो यत्रार्गला नियम्यन्ते इति" एते ये अपि बजरत्नमय्यौ 'स्ययामयाओ आवत्तणपेढियाओ
इति आवर्तनपीठिका नाम यत्रेन्द्रकीलको भवति, उक्तञ्च विजयद्वारचिन्तायां जीवाभिगममूलटीकाकारण- "आवर्तनपीठिका कायनेन्द्रकीलको भवतीति ' अंकुत्तरपासगा' इति अङ्कन-अङ्करत्नमया उत्तरपार्धा येषां द्वाराणा तानि अनत्तरपार्यकाणि 'निर
तरियषणकवाडा' इति निर्गता अन्तरिका-लम्वन्तररूपा येषां ते निरन्तारका अत एव घना निरन्तरिका धनाः कपाटा येषां द्वाराणां , तानि निरन्तरिकधनकपाटानि 'भित्तिसु चेव भित्तिगुलिया छप्पन्ना तिमि होंति' इति तेषां द्वाराणां प्रत्येकमुभयोः पाश्चयोः भित्तिषु-16 भित्तिगताः भित्तिगुलिका-पीठकस्थानीयाः तिस्रः षट्पञ्चाशत्प्रमाणा भवन्ति 'गोमाणसिया (सजा) तइया' इति गोमनस्यः शय्या 'तइया' इति तावन्मात्राः षट्पञ्चाशत्त्रिकसङ्ख्याका इत्ययः ‘णाणामणिस्य णवालरूवगलीलट्ठियसालभंजियागा' इति इदं । दारविशेषणमेव, नानामगिरत्नानि-नानामाणिरत्नमयानि व्यालरूपकाणि लीलास्थितशालभजिकाच-लीलास्थितपुत्तलिका येपु तानि तथा ' चयरामया कूडा रययामया उस्सेहा' इति कूडो-माडभाग उच्छ्यः -शिखरं, आह च जीवाभिगममूलटीकाकृत्-'कूडो माडभाग उच्छ्यः शिखर' मिति, नवरमत्र शिखराणि तेषामेव माडभागानां सम्बन्धीनि वेदितव्यानि, द्वारशिखराणामुक्तत्वात वक्ष्य
दीप
अनुक्रम [२७]
d.
REmiratna
Hिarary.ou
सूर्याभविमानस्य वर्णनं
~ 126~