SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) ---------- मूलं [२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत मलयगिरीया वृत्तिः ॥ ६२ ॥ सत्राक [२७] दीप माणत्वाच्च, ' सचतवणिज्जमया उल्लोया ' उल्लोका-उपरिभागाः सर्वतपनीयमयाः-सर्वात्मना तपनीयरूपसुवर्णविशेषमयाः 'नाणा र्याभविमणिश्यणजालपंजरमणियंसगलोहियवखपडिवंसगरययभोमा' इति मणयो-मणिमया चंशा येषु तानि मणिमयवंशकानि लोहिताख्यानि-लोहितारख्यमयाः प्रतिवंशा येषु तानि लोहितारख्यपतिवंशकानि रजता-रजतमयी भूमियेषां तानि रजतभूमानि प्राकृत मानदार वर्णन त्यात्समासान्तः मणिवंशकानि लोहिताख्यप्रतिवंशकानि रजतभूमानि नानामणिरत्नानि नानामणिरत्नमयानि जालपञ्जराणिगवाक्षापरपर्यायाणि येपु तानि तथा, पदानामनन्वयोपनिपातः प्राकृतत्वान् , ' अंकामया पक्खा पवरखवाड़ाओ' इति अङ्को-रत्न-- मू०२७ विशेषस्तन्मयाः पक्षास्तदेकदेशभूताः पक्षबाहवोऽपि तदेकदेशभूता एवाङमय्यः, आह च जीवाभिगममूलटीकाकृत-"अडुपयाः पक्षास्तदेकदेशभूना एवं पक्षवाहवोऽपि द्रष्टव्या" इति, 'जोईरसामया वैसा बसकवेलुका य' इति ज्योतीरसं नाम रत्नं तन्मया पंचाः-महान्तः पृष्टवंशा 'बंसकवेलया य' इति महतां पृष्ठवंशानामुभयतस्तिर्यक् स्थाप्यमाना बंशाः कवेलुकानि प्रतीतानि 'स्ययामईओ पट्टिआओ' इति रजतमय्यः पहिका वंशानामपरि कम्बास्थानीयाः 'जायरूपमईओ ओहाडीयो जातरूपं-सुवर्णविशेषस्तन्मय्यः 'ओहाटणीओ' अवघाटिन्यः आच्छादनहेतुकम्बोपरिस्थाप्यमानमहाप्रमाणीकलिचस्थानीयाः ‘वयरामईओ उवरिंक पुञ्छणाओ' इति बत्रमय्यो-बजरत्नामिका अवघाटनीनामुपरि पुछन्यो-निविडतराच्छादनहेतुश्चक्षणतरतृणविशेषस्थानीयाः, उक्तं च जीवाभिगममूलटीकाकारेण-"ओहाटणाग्रहणं महत क्षुलुकं च पुञ्छना इति" 'सबसेयरययामयाच्छायणे' इति सर्वश्वतंत्र रजतमयं पुञ्छनीनामुपरि कबेलुकानामध आच्छादनं 'अन्मयकणगकूडतवणिज्जथूभियागा' अन्मयानि बाहुल्येनारत्न- ॥ २ ॥ मयानि पक्ष२वालादीनामरत्नात्मकत्वात् कनकानि-कनकमयानि कूटानि-महान्ति शिखराणि येषां तानि कनककूटानि तप अनुक्रम [२७] Alumiorary om सूर्याभविमानस्य वर्णनं ~127~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy