________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः )
---------- मूलं [२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सत्राक
[२७]
दीप
श्रीराजप्रश्नी भइत्यदि, तानि कापशीर्षकाणि प्रत्येकं योजनमेकमायामतो-दयेणार्द्ध योजनं विष्कम्भेण देशोनयोजनमुच्चस्त्वेन 'सबरयणामया' मूर्याभविमालयगिरी इत्यादि विशेषणजातं प्राग्वत् । 'मूरियाभस्स ण' मित्यादि, एकैकम्यां बाहायां द्वारसहसमिति सर्वसङ्ख्यया चत्वारि द्वारसहस्राणि,31मानद्वारया वृत्तिः तानि च द्वाराणि प्रत्येकं पञ्चयोजनशतान्यू उच्चस्त्वेन अर्द्धतृतीयानि योजनशतानि विष्कम्भतः 'तावइयं चेवे' ति अर्द्धतृतीयान्येव का वर्णन
योजनशतानि प्रवेशतः 'सेया' इत्यादि, तानि च द्वाराणि सर्वाण्युपरि श्वेतानि-श्वेतवर्णोपेतानि बाहुल्येनारत्नमयत्वात् ... ।। ६१ ॥ 'वरकणगधूभियागा' इति बरकनका-बरकनकमयी स्तूपिका-शिखरं येषां तानि तथा, हामिगउसभतुरगनरमगरविहगवालग- ०२०
भु किन्नररुरुसरभचमरकुंजरवणलयपउमलयभनिचित्ता खंभुग्गयवरवयरवेझ्यापरिगयाभिरामा विजाहरजमलजुयलजंतजुत्ताचिव अची-10
सहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिन्भिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा' इति विशे-12 पणजातं यानविमानबद्भावनीयं, 'बन्नो दाराणं तेसि होइ । इति तेषां द्वाराणां वर्णः-स्वरूप व्यावर्णनमयं भवति, तमेव कथयति
तंजहे त्यादि, तद्यथा-'बदरामया णिम्मा' इति नेमा नाम द्वाराणां भूमिभागार्दै निकामन्तः प्रदेशास्ते सर्वे चत्रमया बन-19 रत्नमयाः, वनशब्दस्य दीर्घत्वं प्राकृतत्वात् , एवमन्यत्रापि द्रष्टव्यं, 'रिद्वामया पइट्राणा' रिष्टमया-रिष्टरत्नमयानि प्रतिष्ठानानि-10 मूलपादाः 'वेरुलियमया खंभा' इति वैडूर्यरत्नमयाः स्तम्भाः' जायस्वोवचियपवरपंचवन्न[चर]मणिरयणकुट्टिमतला ' जातरूपेणसुवर्णेन उपचितैः-युक्तः प्रवरैः-प्रथानः पश्चवर्गमणिभिः चन्द्रकान्तादिभिः रत्नैः-कर्केतनादिभिः कुहिमतलं-बद्धभूमितलं येषां ते तथा ' हेसगन्भमया एलुबा ' हंसगर्भपया-हंसगर्भाख्यरत्नमया एलुका-देहल्यः 'गोमेजमया इंदकीला' इति गोमेज्ञकरत्नमया ॥ ६१॥ इन्द्रकीसाः, ' लोहियक्रवमईओ' लोहिताक्षरत्नमय्यः ' चेढाओ' इति द्वारशाखा 'जोइरसमया उत्तरंगा' इति द्वारस्योपरि ।
अनुक्रम [२७]]
REscalin
mararyom
सूर्याभविमानस्य वर्णनं
~125~