SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) ---------- मूलं [२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: मूर्याभवि श्रीराजमश्नी मलयगिरीया वृत्तिः मानवर्णनं प्रत सू०२७ सत्राक [२७] दीप वडिंसगा सवरयणामया अच्छा जाव पडिरुवा, तस्स णं सोहम्मवसिगस्स महाविमाणस्स पुरच्छिमेणं तिरियमसंखेज्जाई जोयणसयसहस्साई वीईवइना एत्थ णं सूरियाभस्स देवस्म सूरिया नाम विमाण पन्नने, अद्धतेरस जोयणसयसहस्साई आयामविकखंभेणं गुणयालीसं च सयसहस्साई बावनं च सहस्साई अद्ध य अडयाले जोयणसते परिक्खेवेणं, से णं एगणं पागारेणं सबओ समंता संपरिखिते, से णं पागारे तिनि जोयणसयाई उई उच्चत्तेणं मूले एग जोयणसयं विक्खंभेणं मझे पन्नासं जोयणाई विकखंभेणं उप्पिं पणवीसं जायणाई विकूखंभेणं मृले विच्छिन्ने मज्झे संखिने उप्पिं तणुए गोपुच्छसंठाणसंठिए सबकणगामए अच्छे जाव पडिरूवे, सेणं पागारे णाणा माण] विहपंचवन्नेहिं कविसीसाहि उवसोभिते, तंजहा-किण्हेहि नीलहिँ लोहितेहिं हालिद्देहिं सुकिल्लेहिं कविसीसएहि, ते णं कविसीसगा एगं जोयणं आयामेणं अद्धजोयणं विखंभेणं देसूणं जोयणं उई उच्चत्तेणं सबमणि(रयणा)मया अच्छा जाव पडिरूवा, सरियाभस्स णं विमाणस्स एगमेगाए बाहाए दारसहस्सं २ भवतीति मक्खायं, ते णं दारा पंचजोयणसयाई उई उच्चत्तेणं अड्राइजाई जोयणसयाई विक्रखंभेणं तावइयं चेव पवेसेणं सेया वरकणगथूमियागा ईहामियउसमतुरगणरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभनिचिना खंभुग्गयवरवयरवेइया परिगयाभिरामा विजाहरजमलजुयलजंतजुनंपिव अच्चीसहस्समा अनुक्रम [२७]] SantarainRNA L u miarary.org सूर्याभविमानस्य वर्णनं ~121~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy