SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [२६] दीप अनुक्रम [२६] मुनि दीपरत्नसागरेण संकलित. Jan Educator “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः) सूर्याभविमानस्य वर्णनं मूलं [२६] आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः महत् अभ्ररूपं वाईल अभ्रवाईलं, धाराभिपातरहितं सम्भाव्य वर्षं वादलमित्यर्थः, वर्षमधानं वादलकं वर्षवार्दकं वर्ष कुर्वन्तं वादलक महावात वा 'एज्जमाण' मिति आयान्तं - आगच्छन्तं पश्यति, दृष्ट्वा च तं 'कूडागारसालं' द्वितीया षष्ठयर्थे तस्याः कूटाकारशालाया अन्तरं ततोऽनुप्रविश्य तिष्ठति, एवं सूर्याभस्यापि देवस्य सा तथा विशाला दिव्या देवधिर्दिव्या देवद्युतिर्दिव्यो देवानुभावः शरीरमनुमविष्टः 'से-एणद्वेण' मित्यादि, अनेन प्रकारेण गौतम ! एवमुच्यते ' मूरियाभस्से ' त्यादि, भूयो गौतमः पृच्छति कहिं णं भंते! सरियामरस देवस्स सरियामे णामं विमाणे पत्रने ?, गोयमा ! जंबूदीवे दीवे मंदरस्स पवयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजातां भूमिभागातो उ चंदिमसरियगहगणणक्खततारारूवाणं बहूई जेोयणाई बहूई जोयणसयाई बहूई जोयणसहस्साईं बहूई जोयणसय सहस्माई बहुईओ जोयणकोडीओ बहुईओ जोयणसय सहस्सकोडीओ उडूं दूरं बीतीवत्ता एत्थ णं सोहम्मे कप्पे नाम कप्पे पन्नते पाईणपडी आयते उदीर्णदाहिणविच्छिष्णे अद्धचंदठाणसंठिते अचिमालिभासरासिवअसं जाओ जोयण कोडाकोडीओ आयामविक्रमेणं असंखे जाओ जोयण कोडाकोडीओ परिकुवेवेणं इत्थ णं सोहम्माणं देवाणं बत्तीसं विमाणावासस्य सहरसाईं भवतीति मकखायं, ते णं विमाणा सवरयणामया अच्छा जाव पडिरुवा, तेसिणं विमाणाणं बहुमज्झदेसभाए पंच वर्डिसया पं० तंजहा१ असोगबर्डिस २ सन्तयन्नवहिंसते ३ चंपकवर्डिसते ४ चूयगवसिते ५ मझे सोहम्मदडिसए, ते पं For Penal Use Only ~ 120~ A R
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy