________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [२४-२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२४-२५]
॥५५॥
दीप अनुक्रम [२४-२५]
श्रीराजपनी विभक्तियुक्तं मत्स्याण्डकमकराण्डकजारमारपविभक्तिनाम चतुर्दशं नाट्यविधि १४ तदनन्तरं क्रमेण क इति) ककारपविभक्तिः, ख सूर्याभकृत मलयगिरी- इति खकारमवि० ग इति गकारमय इति धकारम ङ इति उकारमविभक्तिरित्येवं क्रमभाविककारादिपविभक्तिअभिनयात्मक द्वात्रिंशद्विषं या दृचिःककारखकारगकारचकारडकारप्रविभक्तिनामक पञ्चदशं दिव्यं नाट्यविधि १५ एवं चकारछकारजकारझकारअकारमविभक्तिनामकं का नृत्यं
पोडशं दिव्यं नाटयविधि १६ टकारठकारडकारढकारणकारपविभक्तिनामकं सप्तदशं दिव्यं नाट्यावधि १७ तकारथकारदकारधकारनकारप्रविभक्तिनामक अष्टादशं नाट्यविधि १८ पकारफकारबकारभकारमकारप्रविभक्तिनामकमेकोनविंशतितमं दिव्यं नाट्यविधि| ०१५ १९ततोऽशोकपल्लवप्रविभक्त्याम्रपल्लवप्रविभक्तिजम्बूपल्लवप्रविभक्तिकोशम्बपल्लवप्रविभक्त्यभिनयात्मक पल्लुचपविभक्तिनामकं विंशतितम दिव्यं नाट्यविधि २० तदनन्तरं पद्मलतापविभक्तिनागलतापविभक्तिअशोकलतापविभक्तिचम्पकलतापविभक्तिचूतलतापविभक्तिबनलतापविभक्तिवासन्तीलतापविभक्तिकुन्दलतापविभक्तिअतियुक्तकलतापावभक्तिश्यामलतापविभक्तिअभिनयात्मकं लतापविभक्तिनामकमेकविंशतितमं दिव्यं नाट्यविधि २१ तदनन्तरं तं नाम द्वाविंशतितमं नाट्यविधि २२ ततो विलम्बितं नाम त्रयोविंशतितम २३ द्रुतविलम्वितं नाम चतुर्विंशतितम २४ अश्चितं नाम पञ्चविंशतितमं २५ रिभितं नाम पड्रिंशतितमं २६ अश्चितरिभितनाम सप्तविंशतितमं २७ आरभट नाम अष्टाविंशतितम २८ भसोलं नाम एकोनत्रिंशति(त)म २९ आरभदभसोलं नाम त्रिंशत्तम ३010 तदनन्तरमुत्पातनिपातप्रसक्तं सहुचितप्रसारितरेवकरचितं भ्रान्तसम्भ्रान्तं नाम एकत्रिंशत्तमं दिव्यं नाट्यविधिमुपदर्शयन्ति ३१ तदनन्तरं च श्रमणस्य भगवतो महावीरस्य चरमपूर्वमनुष्यभवचरमच्यवनचरमगर्भसंहरणचरमभरतक्षेत्रावसर्पिणीतीर्थकरजन्माभिषेकचरमबालभावचरमयौवनचरमकामभोगचरमनिष्क्रमणचरमतपश्चरणचरमज्ञानोत्पादचरमतीर्थप्रवर्त्तनचरमपरिनिर्वाणनिवदं चरमनिबद्धं |
॥ ५५
| भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं
~ 113~