________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [२४-२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२४-२५]
नाम द्वात्रिंशत्तमं दिव्यं नाट्यविधिमुपदर्शयन्ति ३२ । तदनन्तरं वहवो देवकुमारा देवकुमारिकाश्च नाट्यविधिपरिसमाप्तिमङ्गलभूतं । चतुर्विध वादित्रं वादयन्ति, तद्यथा-वतं-मृदङ्गपटहादि वितत-चीणादि घन-कंसिकादि सुधिर-शकाहलादि, तदनन्तरं चतुर्विध गीतं गायन्ति, तद्यथा-उक्षिप्तं प्रथमतः समारभ्यमाणं पादान्तं पादवृद्ध वृद्धादिचतुर्भागरूपपादबद्धमितिभावः, 'मन्दाय ' मिति मध्यभागे मूर्छनादिगुणोपेततया मन्दं मन्दं घोलनात्मक रोचितावसानमिति-रोचितं यथोक्तलक्षणोपेततया भावितं सत्यापितामितियावत् अवसानं यस्य तद्रोचितावसानं । 'तए णामित्यादि, ततश्चतुर्विधं नर्तनविधिमुपदर्शयन्ति, तद्यथा-'अश्चित'मित्यादि, 'तए । 'मित्यादि, ततचतुर्विधमाभनयमभिनयन्ति, तथथा-दान्तिकं प्रात्यन्तिक सामान्यतो विनिपातं लोकमध्यावसानिकमिति, एते. ननविषयोऽभिनय विधयश्च नाटयकुशलेभ्यो वेदितव्याः 'तए णं ते बहने देवकुमारा देवकुमारीओ' इत्यादि उपसंहारसूत्रं सुगम, नवरं 'एगभूए' इति एकभूतः अनेकीभूयैकत्वं प्राप्त इत्यर्थः, 'नियगपरियाल सद्धिं संपरिबुडे । इति, निजकपरिवारेण सार्दै परिवृतः।
भंतेति भयवं गोयमे समणं भगवं महावीरं वंदति नमंसति २ एवं पयासी-मूरियाभस्म णं भंते ! देवस्स एसा दिवा देविड़ी दिवा देवजुत्ती दिवे देवाणुभावे कहिं गते कहिं अणुपविट्ठे ?, गो. ! सरीरं गते सरीरं अणुपविट्ठ, से केण?णं भंते ! एवं बुच्चइ ?-सरीरं गते सरीरं अणुपविट्ठे ?, गो० से जहानामए कूडागारसाला सिया दुहतो लिला दुहतो गुत्ता गुत्तदुवारा णिवाया णिवायगंभीरा,तीसे णं कूडागारसालाते अदूरसामंते
दीप अनुक्रम [२४-२५]
Santarating
| भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं
~114~