________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [२४-२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२४-२५]
दीप अनुक्रम [२४-२५]
कुर्वन्ति, एवं समवसरणादिकरणविधिरेकैकस्मिन्नाव्यविधी प्रत्येक २ तावद्वक्तव्यो यावद्देवरमणे पवत्ते यावि होत्था इति तत ईहामृगऋपभतुरगनरमकरविहगल्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापमलताभक्तिचित्रं नाम तृतीय दिव्यं नाट्यविधिमुपदर्शयन्ति ३.2 तदनन्तरं भूयोऽपि समवसरणादिविधिकरणानन्तरमेकतो चर्क-एकतश्चक्रवालं द्विधातश्चक्रवालं चकार्द्ध चकवाल नाम चतुर्थ दिव्यं नाट्यविधिमुपदर्शयन्ति ४, तदनन्तरमुक्तविधिपुरस्सरं चन्द्रावलिपविभक्ति मूर्यावलिपविभक्ति वलयावलिपविभक्ति हंसावलिपविभाक्ति एकावलिपविभक्ति ताराबलिप्रविभाक्ति मुक्तावलिपविभक्ति कनकावलिपविभक्ति रत्नावलिपविभक्त्यभिनयात्मकमावलिपविभक्ति नाम पञ्चमं नाट्यविधिमुपदर्शयन्ति ५ तदनन्तरमुक्तक्रमेण चन्द्रोद्मप्रविभक्तिसूर्योगमप्रविभक्तियुक्तमुद्गमनोद्गमनपविभक्तिं नाम पठं नाटयविधिमुपदर्शयन्ति ६ तत उक्तप्रकारेण चन्द्रागमनपविभक्तिसूर्यागमनपविभक्तियुक्तमागमनपविभक्तिनाम सप्तमं नाट्यविधिमुपदर्शयन्ति ७, तदनन्तरमुक्तक्रमेण चन्द्रावरणप्रविभक्तिमूर्यावरण विभक्तियुक्तमावरणावरणाविभक्तिनामकमष्टमं नाट्यविधि ८ तत उक्तक्रमणैव चन्द्रास्तमयनाविभक्तिसूर्यास्तमयनपविभक्तियुक्तमस्तमयनपविभक्तिनामकं नवमं नाटयविधि ९ तत उक्तमकारेण चन्द्रमण्ड-Tar लपविभक्तिमूर्यमण्डलपविभक्तिनागमण्डलपविभक्तियक्षमण्डलपविभक्तिभूतमण्डलपविभक्तियुक्तं मण्डलपविभक्तिनामक दशमं दिव्यं । नाट्यविधि १० तदनन्तरं उक्तक्रमेण ऋषभमण्डलपविभक्तिसिंहमण्डलपविभक्तिहयविलम्बितमजविलम्बितहपविलसितगजविलसितमत्तयविलसितमत्तगजविलसितमत्तहयविलंबितमत्तगजबिलांबतं विलंबिताभिनयं द्रतविलम्वितं नाम एकादर्श नाट्यविधि ११ तदनन्तरं सागरप्रविभक्तिनागरपविभक्तिअभिनयात्मकं सागरनागरप्रविभक्तिनाम द्वादशं नाट्यविधि १२ ततो नन्दापविभक्तिचम्पापविभक्तचात्मकं नन्दाचम्पापविभक्तिनाम त्रयोदशं नाट्यविधि १३ ततो मत्स्याण्डकमविभक्तिमकराण्डकमविभक्तिजारमविभक्तिमारप
REairatna
S
undaramorg
| भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं
~112~