SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) ---------- मूलं [२४-२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति श्रीराजमश्नी मलयगिरीया वृत्तिः प्रत सूत्रांक [२४-२५] ॥५४॥ बहवे देवकमारा य देवकुमारियाओ य गोयमादियाणं समणाणं निम्गंथाणं दिवं देविहि दिवं देवजुनि नाट्योपसंदिवं देवाणुभागं दिवं पत्नीसइबद्धं नाडयं उबदसित्ता समणं भगवं महावीरं तिसुनो आयाहिणपयाहिणं हार स्वस्थाकरेइ २ ना वंदति नमसति वंदित्ता नमंसित्ता जेणेव सूरियामे देवे तेणेव उवागच्छन्ति तेणेव उबाग नगतिश्च च्छिता सरियाभं देवं करयलपरिग्गहियं सिरसावनं मत्थए अंजलिं कट्ट जएणं विजएणं बद्धावति २ म०२५ ना एवमाणनियं पञ्चप्पिणति (स.२४) तए णं से सूरिया देवे तं दिवं देविहिं दिवं देव जुई दिवं देवाणुभावं पडिसाहरद पडिसाहरेता सणेणं जाते एगे एगभए तए णं से सरियाभे देव समणं भगवं महावीर तिक्खुनी आयाहिणपयाहिणं करेइ बंदति णमंसति वंदिता णमसिना निगपरिवालसद्धिं संपरिबुडे तमेव दिवं जाणविमाणं दुरूहति दुरूहिना जामेय दिसिं पाउदभूया तामेव दिसि पडिगया ॥ (सू.२५) ततो द्वितीयं नाट्यविधिमुपदर्शयितुकामा भूयोऽपि पागुरुप्रकारेण समकं समवसरणादिकं कुर्वन्ति, तथा चाह-'तए णं ते बहवे देवकुमारा य देवकुमारीओ य समकमेव समोसरणं करेंति' इत्यादि प्रागुक्तं तदेव तायद्वक्तव्यं यावत् 'दिवे देवरमणे पचत्ते । याचि होत्था' इति । 'तए णमित्यादि, ततस्ते बहवो देवकुमारा देवकुमारिकाच श्रमणस्य भगवतो महावीरस्य पुरतो गीतमादीनां श्रमणानां आवत्तेप्रत्यावतश्रेणिप्रश्रेणिस्वस्तिकपुष्पमाणवकवर्द्धमानकमत्स्याण्डकमकराण्डकजारमारपुष्पावलिपनपत्रसागरतरवासन्ती-| ॥ ५४॥ लतापद्मलतापक्तिचित्रं नाम द्वितीयं नाट्यविधिमुपदर्शयन्ति । तदनन्तरं तृतीयं नाट्यविधिमुपदर्शयितुं भूयस्तथैव समवसरणादिकं दीप अनुक्रम [२४-२५]] aaurary.org | भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं ~111~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy