SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [२४-२५] दीप अनुक्रम [२४-२५] “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः ) मुनि दीपरत्नसागरेण संकलित.. मूलं [ २४-२५] आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः भिर्य २७ आरभई २८ भसोलं २९ आरभडभसोलं ३० उप्पयनिवयपवत्तं संकुचियं पसारियं रया (a) रयत संतणामं दिवं णट्टविहिं उपदंसेति ३१ । तए णं ते बहवे देवकुशरा य देवकुमारीयाओ य समामेव समोसरणं करेंति जाव दिवे देवरमणे पवने याचि होत्था तए णं ते बहवे देवकुमारा देवकुमारीओ व समणस्स भगवओ महावीरस्स युवभवच रियणिबद्धं च ( देवलोय चरियनिबद्धं च ) चवणचरियणिबद्धं च संहरणचरियनिबद्धं च जम्मणचरियनिबद्धं च अभिसेअचरियनिबद्धं च बालभावचरनिबद्धं जोवणचरियनिबद्धं च कामभोगचरियनिबद्धं च निक्खमणचरियनिवद्धं च तवचरणचरिनिबद्धं च ( णाणुप्पाश्चरियनिवद्धं च ) तित्थपवत्तणचरियनिष्यरिनिवाणचरियनिवद्धं च चरमचरियनवद्धं च णामं दिवं णट्टविहिं उवदंसति ३२। तए णं ते बहवे देवकुमारा व देवकुमारीओय चउवि वाइनं वाति, तंजा-ततं विततं घर्ण सिरं, तए णं ते बहवे देवकुमाराय देवकुमारीओ य चउविहं गयं गायंति, तंजहा उक्खितं पायत्तं मंदार्य रोयावसाणं च । तए णं ते बहवे देवकुमारा य देवकुमारियाओ य चउविहं णट्टविहिं उवसन्ति, तंजहाअंचियं रिभिर्यं आरभ भसोलं च तए णं ते बहने देवकुमाराय देवकुमारियाओ य चउविहं afari अणित, जहा - दिट्ठेतियं पार्टितियं सामन्तोवणिवाइयं अंतोज्ज्ञावसायिं तए णं ते भगवत् महावीरस्य संमुखः सूर्याभदेव कृत् नाट्यविधि-दर्शनं For Penal Use On ~ 110~ r
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy