SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) ---------- मूलं [२४-२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: नाट्यविधिः श्रीराजमश्नी मलयगिरीया वृत्तिः मू०२४ प्रत सूत्रांक [२४-२५] दीप अनुक्रम [२४-२५]] डलपविभत्तिं च नागमंडलपविभत्तिं च जक्खमंडलपविभन्निं च भूतमंडलपविभन्निं च [रक्वस महोरग. गंधव मंडलपविभनि च ] मंडलपविभन्निं णामं दिवं गट्टविहं उबदसति १० उसमललियवकतं सीहललिययतं हयविलंबियं गयविलंबियं मत्तहयविलसिय मत्तगयविलसियं दुयविलंपियं णाम दिवं णट्टविहिं उवदंसंति ११ सागरपविभर्ति च नागरपविभत्तिं च सागरनागरपविभन्निं च णामं दिवं गट्टविहे उबदसंति १२ गंदापविभन्निं च चंपापविभनि च नन्दाचंपापविभत्तिं च णाम दिवं णविह०१३मच्छंडापधिभनिं च मयरंडापविभनि च जारापविभन्निं च मारापविभन्निं च मच्छंडामयरंडाजारामारापविभर्ति च णाम दिवंणविहिं उबदसति १४ कत्तिककारपविभन्निं च सनिखकारपविभतिं च गनिगकारपविभनिं च पत्तिधकारपविभतिं च उत्तिटकारपविभत्तिं च ककारसकारगकारघकारडकारपविभनि च णामं दिवं पट्टविहं उवदंसेति 1५ एवं चकारवग्गोवि १६ टकारवग्गोवि १७ तकारवग्गोवि १८ पकारवग्गोवि १९ असोयपल्लवपविभतिं च अंबपल्लवपविभनि च जंबपल्लवपविभत्तिं च कोसंचपल्लवपविभनिं च पल्लव २ पविभनि च णामं दिवं गट्टविहं उवदंसति २०पउमलयापविभनि च जाव सामलयापविभतिं च लयालयापविभानं च णाम दिवं गट्टविहं उबईसेंति २१ दुयणामं गढविहं उवदंसंति २२ विलंबियं णामं पट्टविहि २३ दुरविलंबियं णाम णट्टविहि २४ अंचियं २५ रिभियं २६ अंचियरि ॥५३॥ | भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं ~ 109~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy