________________
आगम
(१३)
प्रत
सूत्रांक
[२४-२५]
दीप
अनुक्रम [२४-२५]
“राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः )
मुनि दीपरत्नसागरेण संकलित.
Jan Eucation h
मूलं [ २४-२५]
आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
समणस्स भगवओ महावीरस्स आवडपच्चावडसेडिगसेढिसोत्थियसोवत्थिअपूसमाणगमच्छंडम गरंडजागमारा फुल्लावलिप उमपत्नसागर तरंग वसंत लतापउमलयभत्तिचित्तं णाम दिवं विहिं उवति । एवं च एकेकियाए पट्टविहीए समोसरणादीया एसा बनवया जाव दिवे देवरमणे पवतेवि यावि होत्था । तए णं ते बहवे देवकुमारा देवकुमारियाओ य समणस्स भगवतो महावीरस्स ईहामिह उस तुरगनरमगर विहग वालगकिंनररुरुसरभचमर कुंजरवणलय उमलयभत्तिचित्तं णामं दिवं
विहिं वदति ३ । एगतो व दुहओ वक्कं [ एगती खुहे दुहओ खुहं ] एगओ चकवालं दुहओ चक्कवालं चक्कद्वचक्कवालं ४ णामं दिवं णट्टविहिं उपसंति चंदावलिपविभत्तिं च वलियावलिपविभर्त्तिं च हंसावलिपविभर्त्ति च सरावलिपविभत्तिं च एगावलिपविभत्तिं च तारावलिपविभत्तिं च मुत्तावलिपविभसिं च कणगावलिपविभत्तिं च रयणावलिपविभत्तिं च णामं दिवं णट्टविहं उपसंति ५ चंदुग्गमणपविभत्तिं सूरुग्गमणपविभत्तिं च उग्गमणुग्गमणपविभत्तिं च णामं दिवं णट्टविहं उवदंसेति ६ चंदागमणपविभत्तिं च सुरागमणपविभत्तिं च आगमणागमणपविभत्तिं च णामं दिवं णट्टविहं उवदंसंति ७ चंद्रावरणपविभत्तिं च सूरावरणपविभत्तिं च णामं दिवं णट्टविहं उपसंति ८ चंदत्थमणपविभत्तिं च सूरत्थमणपविभत्तिं च अत्थमणऽत्थमणपविभतिं नाम दिवं ट्टविहं उवदंसंति ९ चंदमंडलपविभनिं च सुरमं
भगवत् महावीरस्य संमुख: सूर्याभदेव कृत् नाट्यविधि-दर्शनं
For Parts Only
~ 108~
85020005001001080107