SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [२४-२५] दीप अनुक्रम [२४-२५] “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः ) मुनि दीपरत्नसागरेण संकलित. Jan Eucation h मूलं [ २४-२५] आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः समणस्स भगवओ महावीरस्स आवडपच्चावडसेडिगसेढिसोत्थियसोवत्थिअपूसमाणगमच्छंडम गरंडजागमारा फुल्लावलिप उमपत्नसागर तरंग वसंत लतापउमलयभत्तिचित्तं णाम दिवं विहिं उवति । एवं च एकेकियाए पट्टविहीए समोसरणादीया एसा बनवया जाव दिवे देवरमणे पवतेवि यावि होत्था । तए णं ते बहवे देवकुमारा देवकुमारियाओ य समणस्स भगवतो महावीरस्स ईहामिह उस तुरगनरमगर विहग वालगकिंनररुरुसरभचमर कुंजरवणलय उमलयभत्तिचित्तं णामं दिवं विहिं वदति ३ । एगतो व दुहओ वक्कं [ एगती खुहे दुहओ खुहं ] एगओ चकवालं दुहओ चक्कवालं चक्कद्वचक्कवालं ४ णामं दिवं णट्टविहिं उपसंति चंदावलिपविभत्तिं च वलियावलिपविभर्त्तिं च हंसावलिपविभर्त्ति च सरावलिपविभत्तिं च एगावलिपविभत्तिं च तारावलिपविभत्तिं च मुत्तावलिपविभसिं च कणगावलिपविभत्तिं च रयणावलिपविभत्तिं च णामं दिवं णट्टविहं उपसंति ५ चंदुग्गमणपविभत्तिं सूरुग्गमणपविभत्तिं च उग्गमणुग्गमणपविभत्तिं च णामं दिवं णट्टविहं उवदंसेति ६ चंदागमणपविभत्तिं च सुरागमणपविभत्तिं च आगमणागमणपविभत्तिं च णामं दिवं णट्टविहं उवदंसंति ७ चंद्रावरणपविभत्तिं च सूरावरणपविभत्तिं च णामं दिवं णट्टविहं उपसंति ८ चंदत्थमणपविभत्तिं च सूरत्थमणपविभत्तिं च अत्थमणऽत्थमणपविभतिं नाम दिवं ट्टविहं उवदंसंति ९ चंदमंडलपविभनिं च सुरमं भगवत् महावीरस्य संमुख: सूर्याभदेव कृत् नाट्यविधि-दर्शनं For Parts Only ~ 108~ 85020005001001080107
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy