________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [२०-२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२०-२३]
दीप अनुक्रम [२०-२३]
श्रीराजपनी प्रतीतः ४३, अष्टशतं दर्दरिकाणामष्टशतं दर्दरिकावादकानां लघुदईरको दर्दरिका ४४ अष्टशतं कुस्तुम्बराणामष्टशतं कुस्तुम्बर- नाट्यविधिः मलयगिरी- चादकानां ४५ अष्टशतं कलशिकानामष्टशतं कलशिकावादकानां ४६, अष्टशतं कलशानामष्टशतं कलशचादकानां ४७, अष्टशतं या वृत्तिः | तालानामष्टशतं तालवादकानां ४८, अष्टशतं कांस्यतालानामष्टशतं कांस्यतालवादकाना ४९, अष्टशत रिंगिसिकानामष्टशतं रिंगिसि॥५०॥
कावादकानां ५०, अष्टशतमङ्गरिकाणामष्टशतमङ्गरिकावादकानां ५१, अष्टशतं शिशुमारिकाणामतं शिशुमारिकाबादकानां ५२, | अष्टशतं वंशानामष्टशतं वंशवादकानां ५३ अष्टशत बालीनामष्टशतं बालीवादकानां, वाली-तूणविशेषः, स हि मुखे दत्त्वा वायते ५४, अष्टशतं वेणूनामष्टशतं वेणुवादकानां ५५, अष्टशनं परिलीनामष्टशतं परिलीवादकानां ५६, अष्टशतं बद्धकानामष्टशतं बद्धकवादकाना, बद्धकस्तूणविशेषः ५७, अव्याख्यातास्तु भेदा लोकतः प्रत्येतव्याः, एवमादीनि बहन्यातोद्यानि आतोयवादकांश्च विकुर्वति, सर्वसत्यया तु मूलभेदापेक्षयाऽऽतोयभेदा एकोनपश्चाशत् , शेषास्तु भेदा एतेधेवान्तर्भवन्ति, यथा वंशातोद्यविधाने बालीवेणुपरिलीवनगा इति । एवमाइयाई एगुणपण्णं आतोज्जविहाणाई विउच्चइ ' इति, विकुचित्वा च तान् स्वयंविकुर्वितान् देवकुमारान् देवकुमारिकाच शब्दयति, ते च शब्दिता हृष्टतुष्टानन्दितचित्ताः सूर्याभसमीपमागच्छन्ति, आगत्य च करतलपरिगृहीतं दशनखं शिरसाव च मस्तकेऽञ्जलिं कृत्वा जयेन विजयेन वर्धापयित्वा एवमवादिषुः-सन्दिशन्तु देवानां पिया यदस्माभिः कर्त्तव्यं, ततः स सूर्याभो। देवस्तान् बहून देवकुमारान् देवकुमारिकाश्च एवमवादीत् गच्छत यूयं देवानां पियाः श्रमणं भगवन्तं महावीरं विकृत्व आदक्षि
॥५०॥ प्रदक्षिणं कुरुत कृत्वा च वन्दध्वं नमस्यत वन्दित्वा नमस्थित्वा गौतमादीनां श्रमणानां निर्ग्रन्धानां तां देवजनप्रसिद्धां दिव्यां देवदि , दिव्या देवद्युतिं दिव्यं देवानुभावं दिव्यं द्वात्रिंशद्विधं नाटयविधिमुपदर्शयत, उपदर्य चैतामाज्ञप्तिको क्षिप्रमेव प्रत्यर्पयत। 'तए णमि'-al
JAMEmiratinatil
Mamtaram.om
| भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं
~ 103~