SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ आगम “विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति:) (११) श्रतस्कंध: [१] ... .....------ अध्ययनं [७] ........ .... .- मूलं [२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति: विपाके प्रत श्रुत०१ सूत्रांक ॥७४॥ [२८] ननासियं रसीयाए वा पूईएण य थिविधिवितवणमुहकिमिउत्तयंतपगलंतपूयरुहिर लालापगलंतकन्ननासं अ-18|७ उम्बरभिक्खणं २ पूयकवले य रुहिरकवले य किमियकवले य वममाणं कट्ठाई कलुणाई विसराई कुवमाणं मच्छि-पटू दत्ता-धन्वयाचडगरपहकरेणं अण्णिज्वमाणमग्गं फुटहडाहडसीसं दंडिखंडवसणं खंडमल्लगखंडघडहत्थगयं गेहे देह- न्तरीभवः पलियाए वित्तिं कप्पेमाणं पासति, तदा भगवं गोयम उच्चनीय जाव अडति अहापजतं गिण्हति सू० २८ पाड पडिनिक्खमति जेणेव समणे भगवं० भत्तपाणं आलोएति भत्तपाणं पडिदंसेति समणेणं अन्भणु १'थिविधिविंत'त्ति अनुकरणशब्दोऽयं 'वणमुहकिमिउत्तयंतपगलंतपूयरुहिर'ति व्रणमुखानि कृमिभिरुत्तुद्यमानानि-ऊर्द्धव्यध्यमानानि प्रगलत्पूवरुधिराणि च यस्य स तथा तम् । २'लालापगलंतकन्ननासंति लालामिः-केदतन्तुभिः प्रगलन्तौ कौँ | नासा च यस्य स तथा तम्, 'अभिक्खणं ति पुनः पुनः 'कट्ठाई'ति केशहेतुकानि 'कलुणाई'ति करुणोत्पादकानि 'बीसराईति विरूपध्वनीनीति गम्यते, 'कूयमाण ति कूजन्तम्-अव्यक्त भणन्त, शेषं सर्व प्रथमाध्ययनवत् नवरं 'देहबलियाए' देहबलिमित्यस्माभिधानं प्राकृतशैल्या देहबलिया तीए देहंबलियाए 'पाड'चि पाडलिसंडाओ नगराओ 'पडिणि'त्ति पडिनिक्खमइति दृश्य, 31 M ७४॥ 'जेणेव समणे भगवं महावीरे तेणामेव उवागच्छति २ गमणागमणाए पडिकमई र्यापथिकी प्रतिकामतीत्यर्थः भिसपाणं आलोएड २ भत्तपाणं पडिदंसेइ २ समणेणं भगवया अन्भणुनाए' यावत्करणात् 'समाणे' इत्यादि दृश्य, -SC-CG दीप अनुक्रम [३१] ~87~
SR No.004111
Book TitleAagam 11 VIPAK SHRUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages132
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_vipakshrut
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy