SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आगम (११) “विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति:) श्रतस्कंध: [१] ... .....------ अध्ययनं [७] ........ .... .- मूलं [२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अथ सप्तममुम्बरदत्ताख्यमध्ययनम् । प्रत सूत्रांक [२८] दीप अनुक्रम मथ सप्तमे किञ्चिल्लिख्यते जति भंते। उक्लेवो सत्तमस्स एवं खलु जंडू तेणं कालेषां तेणं समएर्ण पावलसंडे णगरे वणवे बाम उजाणे बरवत्तो जक्खो, तत्थ णं पाहलसंडे णगरे सिद्धत्थे राया तत्थ णं पाडलसंडे णगरे सागर-18 है दत्ते सत्यवाहे होत्था अढ० गंगदत्ता भारिया, तस्स णं सागरदत्तस्स पुत्ते गंगदत्ताए भारियाए अत्तए घरदत्ते नामं दारए होत्था अहीण जाव पंचिंदियसरीरे, तेणं कालेणं तेणं स० समोसरणं जाच परिसा पूपचिगया, तेणं कालेणं तेणं सम० भगवं गोपमे तहेव जेणेव पावलसंडे पागरे तेणेव उचागच्चति पाबळाडू नगरं पुरथिमिल्लेणं दुवारेणं अणुप्पविसति तत्थ णं पासति एगं पुरिसं कैच्छलं कोढियं दोउयरियं भगंदरियं अरिसिलं कासिलं सासिलं सोगिलं मुयमुहसुयहत्थं सुयपायं सुयहत्थंगुलियं सडियपायंगुलियं सडियक-12 'जइ णं भंते !' इत्याविरुक्षेपः सप्तमस्याध्ययनस्य वाच्य इति । २ 'कच्छाईति फहमन्तं 'दोउ, यारयति अलोदरिक भगंदलिय'ति भगन्दरवन्तं 'सोगिल'न्ति शोफवन्तं, एतदेव सविकोषमाह-'मुयमुहसुयहस्थति शूनगुखशूनहस । [३१] NAGAR अथ सप्तमं अध्ययनं "उम्बरदत्त" आरभ्यते उम्बरदत्तस्य पूर्वभव: ~ 86~
SR No.004111
Book TitleAagam 11 VIPAK SHRUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages132
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_vipakshrut
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy