SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ आगम (११) “विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति:) श्रतस्कंध: [१], .....................-- अध्य यनं [६] ------ -- -- मूल [२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२६] विपाके मझगयं एमं पुरिसं पासति जाव नरनारिसंपरिबुडं, तते णं तं पुरिसं रायपुरिसा चच्चरंसि तत्तंसि अयोम-13 नन्दिवर्धश्रुत०१ यंसि समजोईभूपसिहासणंसि निविसाति, तयाणतरं च णं पुरिसाणं मझगयं बहुविहं अयकलसेहिं त-पीना. कमादत्तेहिं समजोहभूएहिं अप्पेगड्या तंबभरिएहिं अप्पेगइया तउयभरिएहिं अपेग० सीसगभरिएहिं अप्पेगरलोभः ॥ ७ ॥ कलकलभरिएहिं अप्पेग खारतेल्लभरिएहिं महयाररायाभिसेएणं अभिसिंचिते, तयाणतरंच णं तत्तं अयो- २३ मयं समजोइभूयं अयोमयसंडासएणं गहाय हारं पिणदंति तयाणतरं च णं अवहार जाव पट्ट मउड चिंता तहेव जाव वागरेति, एवं खलु गोयमा। तेणे कालेणं तेणं समएणं हहेव जंबुद्दीवे दीवे भारहे वासे सीहपुरे नाम । दीप अनुक्रम 44 [२९] १'कलकलभरिएहि ति कलकलायत इति कलकलं-चूर्णादिमिश्रजलं तद्भूतैः, तप्तं अयोमयमित्यादि विशेषणम् । २ 'हारी पिणदंति'त्ति परिधापयन्ति, किं कृत्वा इत्याह-अयोमवं संदंशकं गृहीत्वेति, तत्र हार: अष्टादशसरिकः। ३ 'अहहार ति नवसरिका, यावत्करणात् 'तिसरियं पिगद्धति पालंबं पिणद्धति कडिसुत्तयं पिणद्धति' इत्यादि, त्रिसरिकं प्रती पालम्बो-झुम्बनकं कटीसूत्रं व्यक्तं । 'पट्टति ललाटाभरणं मुकुट-शेखरकः "चिंता तहेव'त्ति वं पुरुषं दृष्ट्वा गौतमस्य विकल्पस्तबैवाभूत् यथा हि प्रथमेऽध्ययने, तथाहि'न मे दिवा मरवा वा नेरइया वा, अयं पुण पुरिसे निरयपडिरूवियं वेयणं वेएईत्ति, यावस्करणादेवं दृश्यम्---'अहापजत्तं भत्तपाणं |पडिगाहेति २ जेणेब सभणं भगवं तेणेव उवागच्छई' इत्यादि वाच्यं वागरेति'त्ति कोऽसौ 'जन्मान्तरे भासीदित्येवं गौतमः पृच्छति भगवांस्तु ज्याकरोति-कथयति । ॥७ ॥ अत्र मूल संपादने शीर्षक-स्थाने सूत्र-क्रमांकने एका स्खलना दृश्यते- यत् सू० २६ स्थाने सू० २३ इति क्रम मुद्रितं ~79~
SR No.004111
Book TitleAagam 11 VIPAK SHRUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages132
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_vipakshrut
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy