SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ आगम “विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति:) (११) श्रतस्कंध: [१], .....................-- अध्य यनं [३]----- -- -- मूल [१८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८] दीप अनुक्रम देवाणुप्पिया! मम तिण्हं मासाणं जाव झियामि, तते णं से विजए चोरसेणावई खंदसिरीए भारियाए अंतिए एयमह सोचा जाव निसम्म० खंदभारियं एवं वयासी-अहासुहं देवाणुप्पियत्ति एयमहूँ पडिसुणेति, तते णं सा खंदसिरिभारिया विजएणं चोरसेणावतिणा अन्भणुपणाया समाणी हट्टतुट्ठ० बहहिं मित्त जाच अण्णाहि य बहहिं चोरमहिलाहिं सद्धिं संपरिखुडा पहाया जाव विभूसिया विपुलं असणं ४ सुरं च आसाएमाणा विसाएमाणा ४ विहरइ जिमियभुत्नुत्तरागया पुरिसनेवत्था सन्नद्धवद्ध जाब आहिंडमाणी दोहलं विणेति, तते णं सा खंद० भारिया संपुन्नदोहला संमाणियदो० विणीयदोहला वोच्छिन्नदोहला संपन्नदोहला तं गम्भं सुहंसुहेणं परिवहति, तते णं सा खंदसिरी चोरसेणावतिणी णवण्हं मासाणं बहुपडिपुन्नाणं दारगं पयाया, तते णं से विजयए चोरसेणावती तस्स दारगस्स महया इहिसक्कारसमुदएणं दसरत्तं ठिइव|डियं करेति, तते णं से विजए चोरसेणावई तस्स दारगस्स एफारसमे दिवसे विपुलं असणं ४ उवक्खडावेति मित्तणाति आमंतेति २ जाव तस्सेव मित्तनाइ० पुरओ एवं बयासी-जम्हा णं अम्हं इमंसि दारगंसि गभगयंसि समाणसि इमे एयारूवे दोहले पाउन्भूते तम्हा णं होउ अम्हं दारगे अभग्गसेणे णामेणं, १-इडिसकारसमुदएणति कख्या-वस्त्रसुवर्णाविसम्पदा सत्कार:-पूजाविशेषस्तस्य समुदायो यः स तथा तेन, 'दसरत्तं ठिइपडिय'ति दशरात्रं यावत् स्थितिपतितं-कुलक्रमागतं पुत्रजन्मानुष्ठानं तत्तथा । [२१] ~58~
SR No.004111
Book TitleAagam 11 VIPAK SHRUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages132
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_vipakshrut
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy