SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आगम (११) प्रत सूत्रांक [PC] दीप अनुक्रम [२१] विपाके श्रुत० १ ॥ ५९ ॥ “विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्तिः) - श्रुतस्कंधः [१], अध्ययनं [३] मूलं [१८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्तिः दामाहिं लंबियाहि प ओसारियाहिं ऊरुघंटाहिं छिप्पतूरेणं वज्रमाणेणं २ महया उकिड जाव समुद्दरव- 2 ३ अभग्नभूयंपिव करेमाणीओ सालाडवीए चोरपल्लीए सब्बओ समता ओलोएमाणीओ २ आहिंडमाणीओ २ दो- ४ सेनाध्य. हलं विर्णेति तं जड़ णं अहंपि जाव विणिज्ञामित्तिकहु तंसि दोहलसि अविणिज्ज्ञमाणंसि जाव शियाति । * दोहदो तिते णं से विजय चोरसेणावई खंदसिरिभारियं ओहय जाव पासति, ओहह्यजायपासित्ता एवं वयासीकिष्णं तुमं देवाणुप्पिया ! ओहय जाव झियासि ?, तते णं सा खंदसिरी विजयं एवं वयासी एवं खलु जन्म सू० १८ १ 'दामा हिं'ति पाशकविशेषैः 'दाहाहिं'ति कचित् तत्र प्रहरणविशेषैः दीर्घवंशाप्रन्यस्तदात्ररूपैः 'ओसारियाहिं'ति प्रलम्बितामिः ' ऊरुघंटाहिं'ति जङ्गाघण्टिकामिः 'छिप्पतूरेणं वज्जमाणेणं' द्रुततूर्येण वाद्यमानेन, 'महता उकिट्टि' इत्यत्र यावत्करणादिदं | दृश्यं - 'महया उकिडिसीनायवोल कल्यलरवेणं' वत्र उत्कृष्टिश्च - आनन्दमहाध्वनिः सिंहनादश्च प्रसिद्धः बोटश्च वर्णव्यक्तिवर्जितो ध्वनिः कलकलच व्यक्तवचनः स एव तलक्षणो यो रखः स तथा तेन 'समुहरवभूयंपिवत्ति जलधिशब्दप्राप्तमिव तन्मयमिवेत्यर्थः गगनमण्डलमिति गम्यते । २ 'तं जइ अहंपिं'ति तत् तस्माययमपि, इह यावत्करणादिदं दृश्यं -- 'बहूहिं नित्तणाइणियगसयणसंवपिरियणमहिलाहिं अन्नाहि येत्यादि, 'दोहलं विणिएजामी 'त्ति दोहदं व्यपनयामित्तिकट्टु - इतिकृत्वा - इतिहेतोः 'तंसि दोहलंसि त्ति तस्मिन् दोहदे, इह यावत्करणात् 'अविणिजमाणंमि सुक्का मुक्खा ओलग्गा' इत्यादि 'अट्टज्झाणोबगया शिवाई' इत्येतदन्तं दृश्यमिति ३ 'तते णं से' विजयश्चौरसेनापतिः स्कन्दनियं भार्यामुपहतमनःसंकल्पां भूमिगतदृष्टिकामार्त्तध्यानोपगतां ध्यायन्तीं पश्यति, दृष्ट्वा एवमवादीत् किं णं त्वं देवानांप्रिये ! उपहतमनःसङ्कल्पेत्यादिविशेषणा घ्यायसीति, इदं वाक्यमनुश्रित्य सूत्रं गमनीयम् । For Park Use Only ~57 ~ ४ ।। ५९ ।। wor
SR No.004111
Book TitleAagam 11 VIPAK SHRUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages132
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_vipakshrut
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy