SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आगम “विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति (११) श्रतस्कंध: [8], .......................--- अध्य यनं [३] ------- -- -- मूल [१५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सेनाध्य. सूत्रांक स्कार [१५] सू०१५ दीप अनुक्रम [१८] विपाके अथ तृतीयमभन्नसेनाध्ययनम् । ३ अभाश्रुत०१ अथ तृतीये किञ्चिल्लिख्यते॥ ५५॥ तेचस्स उक्खेवो-एवं खलु जंबू। तेणं कालेणं तेणं समएणं पुरिमताले णामं णगरे होत्था, रिद्ध०, तस्स शालाची रपल्ली णं पुरिमतालस्स णगरस्स उत्सरपुरच्छिमे दिसीभाए एत्य णं अमोहदसणे उज्जाणे तत्थ णं अमोहदंसिस्स जक्खस्स जक्खाययणे होत्या, तत्थ णं पुरिमताले महबले नाम राया होत्या, तत्व णं पुरिमतालस्स नगरस्स उत्तरपुरच्छिमे दिसीभाए देसप्पंते अडवी संठिया, एत्थ णं सालानाम अडवी चोरपल्ली होत्था विसमगिरिकंदरकोलंबसण्णिविट्ठा वंसीकलंकपागारपरिक्खित्ता छिपणसेलविसमप्पवायफरिहोवगूढा १'तच्चस्स उक्लेवो'त्ति तृतीयाध्ययनस्योत्क्षेपः-प्रस्तावना वाच्या, सा चैवं-जइ णं भंते! समणेणं भगवया जाव संपत्तेणं दुहविवागाणं दोचस्स अज्झयणस्स अयमढे पनत्ते तशस्स गं भंते ! के अढे पन्नत्ते । एवं खलु'त्ति 'एवं वक्ष्यमाणप्रकारेणार्थः प्रजातः 'खलु' वाक्यालकारे 'जंबु'ति आमन्त्रणं । २ 'देसप्पते'त्ति मण्डलप्रान्ते । ३ 'विसमगिरिकंदरकोलंबसन्निविट्ठा' विषमं यगिरेः कन्दरं-कुहरं तस्य यः कोलम्बः-प्रान्तस्तत्र सन्निविष्टः-सन्निवेशिता या सा तथा, कोलंबो हि लोके अवनतं वृक्षशाखाप्रमुच्यते इहो पचारतः कन्दरप्रान्तः कोलम्बो व्याख्यातः, 'वंसीकलंकपागारपरिक्खित्ता' वंशीकलका-वंशीजालीमयी वृत्तिः सैवप्राकारस्तेन ४ परिक्षिप्ता-वेष्टिता या सा तथा, छिन्नसेलविसमप्पवायफरिहोवगृढा' छिनो-विभक्तोऽवयवान्तरापेक्षया यः शैलस्तस्य सम्बन्धिनोरा ॥ ५५॥ टाये विषमाः प्रपाता:मास्ति एव परिखा तयोपगूढा-वेष्टिता या सावधा, अथ तृतीयं अध्ययनं "अभग्नसेन" आरभ्यते ~ 49~
SR No.004111
Book TitleAagam 11 VIPAK SHRUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages132
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_vipakshrut
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy