________________
आगम
(११)
“विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति:) श्रुतस्कंध: [१], ----------------------- अध्ययनं [१] ------------------------ मूलं [५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
का
Iय भरेहि य विद्धीहि य उक्कोडाहि च पराभवेहि य दिज्जेहि य भेजेहि य कुंतेहि य लंछपोसेहि
आलीवणेहि य पंथकोद्देहि य उवीलेमाणे २ विहम्मेमाणे २ तज्जेमाणे २ तालेमाणे २ निद्धणे करमाणे २ विहरति । तते णं से इकाई रहकूडे विजयवद्धमाणस्स खेडस्स बहूणं राईसरतलवरमाइंबियकोडुंबियसेहि सस्थवाहाणं अन्नेसिं च बहणं गामेल्लगपुरिसाणं बहुसु कैजेसु य कारणेसु य संतेमु य गुजोसु य* निच्छएसु य ववहारेसु य सुणमाणे भणति-न सुणेमि असुणमाणे भणति-सुणेमि एवं पस्समाणे भासमाणे गिण्हमाणे जाणमाणे, तते णं से इकाई रहकूडे ऐयकम्मे एयप्पहाणे एयविज्जे एयसमायारे सुबहुं पावकम्मं कलिकलुसं समजिणमाणे विहरति, तते णं तस्स इकाईयस्स रहकूडस्स अन्नया कयाई सरीरगंसिर
१ विहम्मेमाणेति विधर्मायन-वाचारभ्रष्टान् कुर्वन् 'तज्जमाणे ति कृतावष्टम्भान् तर्जयन्-ज्ञास्थय रे यन्मम इदं च इदं | |च न दत्स्वेत्येवं भेषयन् 'तालेमाणे'त्ति कशचपेटादिभिस्ताडयन् 'निद्धणे करेमाणे ति निर्द्धनान् कुर्वन् विहरति । २ 'तए णं से | Pइकाई रहकूडे विजयवद्धमाणस्स खेडस्स सत्कानां बहूर्ण राईसरसलवरमाडंबियकोडुंबियसेविसत्यवाहाण' इह तलवरा:-राजप्रसादवन्तो
राजोत्थासनिकाः 'माडम्बिकाः' मडम्बाधिपतयो मडम्ब च-योजनद्वयाभ्यन्तरेऽविद्यमानप्रामादिनिवेशः सन्निवेशविशेषः शेषाः प्रसिद्धाः, । ३ 'कजेसु'त्ति कार्येषु-प्रयोजनेषु अनिष्पन्नेषु 'कारणेसुत्ति सिसाधयिषितप्रयोजनोपायेषु विषयभूतेषु ये मनादयो व्यवहारान्तास्तेषु, तन्त्र मन्त्रा:-पर्यालोचनानि गुह्यानि-रहस्यानि निश्चया-वस्तुनिर्णया: व्यवहारा-विवादास्तेषु विषये ४ । 'एयकम्मे एतद्व्यापारः एतदेव वा काम्य-कमनीयं यस्य स तथा, 'एयप्पहाणे'त्ति एतत्प्रधानः एतनिष्ठ इत्यर्थः, 'एयविजे ति एव विद्या-विज्ञानं यस्य स तथा 'एयसामायारे'त्ति एतज्जीतकल्प इत्यर्थः 'पावकम्मति अशुभं-ज्ञानावरणादि 'कलिकलुसं'ति कलहहेतुकलुष मलीमसमित्यर्थः ।
दीप अनुक्रम [७-८]
~ 18~