________________
आगम
(११)
“विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति:) श्रुतस्कंध: [१], ----------------------- अध्ययनं [१] ------------------------ मूलं [५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
मृगापुत्रीयाध्य. मृगापुत्रपूर्वभवः सू०५
॥६९॥
[५]
ॐ4%*
*
%
4
विपाके आहेबच्चं जाव पालेमाणे विहरइ, तए णं से इक्काई विजयवद्धमाणस्स खेडस्स पंच गामसयाई बहहिं करेहि श्रुत०१४ मधर्म-श्रुतचारित्राभावं अनुगच्छतीत्यधर्मानुगः, कुत एतदेवमित्याह-अधर्म एव इष्टो-वल्लभः पूजितो वा यस्य सोऽधम्मिष्टः अति-
शयेन बाऽधर्मी-धर्मवर्जित इत्यधम्मिष्टः, अत एवाधर्माख्यायी-अधर्मप्रतिपादकः अधर्मख्याति -अविद्यमानधर्मोऽयमित्येवंप्रसिद्धिकः, तथाऽधर्म प्रलोकयति-उपादेयतया प्रेक्षते यः स तथा, अत एवाधर्मप्ररजन:-अधर्मरागी अत एवाधर्मः समुदाचार:-समाचारो यस्य स तथा, अत एवाधर्मेण-हिंसादिना वृत्ति-जीचिका कल्पयन् सन् दुःशील:-शुभखभावहीनः दुर्बतन-व्रतवर्जितः दुष्पत्यानन्दःसाधुदर्शनादिना नानन्यत इति । १ 'आहेबछति अधिपतिकर्म, यावत्करणा दिदं यं-'पोरेवणं सामित्तं भट्टितं महत्तरगत आणाईसरसेणापर्ण कारेमाणे'त्ति तत्र पुरोवर्तित्वं-अग्रेसरत्वं स्वामित्वं-नायकत्वं भर्तृत्व-पोषकत्वं महत्तरकत्वं-उत्तमत्वं आजेश्वरस्य-आज्ञाप्रधानस्य यत्सेनापतित्वं तदाशेश्वरसेनापत्यं कारयन्-नियोगिकैविधापयन् पालयन् स्वयमेवेति । २ 'करेहि यति करैःक्षेत्राथाभितराजदेवद्रव्यैः 'भरेहि यत्ति तेषामेव प्राचुर्यैः 'विद्धीहि यति वृद्धिभिः-कुटुम्बिना वितीर्णस्य धान्यस्य द्विगुणादेहणैः, वृत्तिभिरिति कचित् , तत्र वृत्तयो-राजादेशकारिणां जीविकाः, 'उकोडाहि यत्ति लञ्चाभिः 'पराभएहि यत्ति पराभवैः 'देजेहि य' अनाभवदातव्यैः 'भेजेहि य'ति यानि पुरुषमारणाद्यपराधमाश्रित्य प्रामादिषु दण्डव्याणि निपतन्ति की दुम्बिकान् प्रति च भेदेनोदास्यन्ते तानि भेयानि अतस्तैः 'कुंतेहि यति कुन्तकम्-एतावदन्यं त्वया देयमित्येवं नियन्त्रणया नियोगिकस्य देशादेर्यत्समर्पणमिति, 'लंछपोसेहि यत्ति लम्छा:-चौरविशेषाः संभाव्यन्ते तेषां पोषा:-पोषणानि तैः, आलीवणेहि यत्ति ब्याकुललोकानां मोषणार्थ । प्रामादिप्रदीपनकै: 'पंथकोद्देहि यत्ति सार्थघातैः 'उचीलेमाणे त्ति अवपीलयन-बाधयन् ।
4%
**60-
दीप अनुक्रम [७-८]
***
॥ ३९ ॥
*
*
~17~