________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], --------- ------------- अध्ययनं [२] -------- ---------- मूलं [८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
२ अधर्म
द्वारे
प्रश्नब्याक र.श्रीअभयदेव.
प्रत
वृत्तिः
मृषावादविपाक: सु०८
॥४०॥
८
तस्स य अलियरस फलविवागं अयाणमाणा वढेति महयभयं अविस्सामधेयणं दीहकालं बहुदुक्खसंकर्ड नरयतिरियजोणिं तेण य अलिएण समणुबद्धा आइद्धा पुणभवंधकारे भमंति भीमे दुग्गतिवसहिमुवगया, ते य दीसंतिह दुग्गया दुरंता परवत्सा अत्यभोगपरिवज्जिया असुहिता फुडियच्छवित्रीभच्छविवन्ना खरफरसविरत्तशामझुसिरा निच्छाया लल्लविफलवाया असकतमसक्कया अगंधा अचेयणा दुभगा अर्कता काकस्सरा हीणभिन्नघोसा विहिंसा जडबहिरन्धया य मम्मणा अकंतविकयकरणा णीया णीयजणनिसेविणो लोगगरहणिज्जा भिच्चा असरिसजणस्स पेस्सा दुम्मेहा लोकवेदअज्झप्पसमयसुतिबज्जिया नरा धम्मबुद्धिवियला अलिएण य तेणं पडझमाणा असंतएण य अवमाणणपट्ठिमंसाहिक्खेवपिसुणभेयणगुरुबंधवसयण मित्तवक्खारणादियाई अब्भक्खाणाई बहुविहाई पावेंति अमणोरमाई हिययमणदमकाई जावजीवं दुरुद्धराई अणिहखरफरुसवयणतजणनिभच्छणदीणवदणविमणा कुभोयणा कुवाससा कुवसहीसु किलिस्संता नेव सुहं नेव निव्वुई उपलभंति अच्चंतविपुलदुक्खसयसंपलित्ता । एसो सो अलियवयणस्स फलविवाओ इहलोइओ परलोइओ अप्पसुहो बहुदुक्खो महन्भओ बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चइ, न य अवेदयित्ता अस्थि हु मोक्खोत्ति, एवमासु नायकुलनंदणो महप्पा जिणो उ धीरवरनामधेजो कहेसी य अलियवयणस्स फलविवागं एयं तं वितीयपि अलियवयणं लहसगलहचवलभणियं भयंकर दुहकर अयसकर वेरकरगं अरतिरतिरागदोसमणसंकिलेसविरयणं अलियणियडिसादिजोगबहुलं नी
दीप अनुक्रम [१२]]
2045644660904
॥४०॥
Santainmna
aurainrary.org
~83~